SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 여 न चेति । अद्वेषे विशेषस्तु न च कोऽपि अस्ति, अभावत्वात् इति प्राक् = पूर्वद्वात्रिंशिकायां निदर्शितम् । ईषद्रागाच्चेद्विशेषः ? तर्हि तत एवाऽद्वेषस्योपक्षयः (=अद्वेषोपक्षयः), विशेषणेनैव कार्यसिद्धौ विशेष्यवैयर्थ्यात् । इत्थं च “मुक्त्यद्वेषेण मनाग मुक्त्यनुरागेण वा तद्धेतुत्वम्” (योगबिन्दुवृत्ति१५९) इति वचनव्याघात इति भावः ।।१८।। उत्कटानुत्कटत्वाभ्यां प्रतियोगिकृतोऽस्त्वयम् । नैवं सत्यामुपेक्षायां द्वेषमात्रवियोगतः ।।१९।। उत्कटेति । अभव्यानां मुक्तौ उत्कटद्वेषाऽभावेऽप्यनुत्कटद्वेषो भविष्यति । अन्येषां तु द्वेषमात्राभावादेवाऽनुष्ठानं तहेतुः स्यादिति पूर्वार्धाऽर्थः । . नैवं, उपेक्षायां सत्यां द्वेषमात्रस्य वियोगतः, (=द्वेषमात्रवियोगतः) अन्यथा स्वेष्टसांसारिकसुखविरोधित्वेनोत्कटोऽपि द्वेषस्तेषां मुक्तौ स्यादित्युत्तरार्धाऽर्थः ।।१९।। समाधत्ते सत्यं बीजं हि तद्धेतोरेतदन्यतराऽर्जितः । क्रियारागो न तेनाऽतिप्रसङ्गः कोऽपि दृश्यते ।।२०।। सत्यमिति। (सत्यम्,) तद्धेतोः अनुष्ठानस्य हि बीजं (एतदन्यतरार्जितः=) एतयोः १. हस्ताद” 'तदर्जिन्य' इत्यशुद्धः पाठः । २. हस्तादर्श 'मुक्तिद्वेषो न' इत्यशुद्धः पाठः । व्याख्यानुसारेणाऽस्माभिरपेक्षितः शुद्धः पाठो गृहीतः । ३. हस्तादर्श 'दृश्य' इति त्रुटितः पाठः । 의 २२८। १३/२० Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy