SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तस्माद्वर्जनाभिप्रायस्यैव फलविशेषे निश्चयतो हेतुत्वम् । व्यवहारेण च तत्तद्व्यक्तीनां भावानुगतानां निमित्तत्वमिति साम्प्रतम् । विपञ्चितं । चेदमन्यत्रेति नेह विस्तरः ।।३१।।। इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग भवेत् ।।३।। इत्थमिति स्पष्टः ।।३२।। ।। इति दानद्वात्रिंशिका ।।१।। ॥ अथ देशनाद्वात्रिंशिका ॥२॥ आद्यायां द्वात्रिंशिकायां दानमुक्तं, तदन्तरायभीरुत्वं च मुख्यो गुणः, तच्च देशनाविवेकनिह्यमितीयमधुना विविच्यते यथास्थानं गुणोत्पत्तेः सुवैद्येनेव भेषजम् । बालाद्यपेक्षया देया देशना क्लेशनाशिनी ॥१॥ ।।।।१८।। यथास्थानमिति । सुवैद्येन भेषजमिव बालाद्यपेक्षया = बालाद्यानुगुण्येन देशना देया साधुनेति शेषः। किंभूता ? क्लेशनाशिनी = भावधातुसाम्येन दोषापहा । कुतः ? || Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy