________________
9244444
चिंत्यात्, तथैवाऽनुभवादिति कल्पलतायां विपञ्चितत्वात् ।।८।।
भवाभिष्वङ्गतस्तेनाऽनाभोगाच्च विषादिषु ।
अनुष्ठानत्रयं मिथ्या द्वयं सत्यं विपर्ययात् ॥९॥ भवेति । तेन कर्तृभेदादनुष्ठानभेदेन 'भेदनं भवाभिष्वङ्गतः = संसारसुखाभिलाषात् (अनाभोगात् =) अनाभोगतः सन्मूर्छनजप्रवृत्तितुल्यतया च विषादिषु अनुष्ठानेषु मध्ये अनुष्ठानत्रयं आदिमं मिथ्या निष्फलम् । द्वयं उत्तरं च सत्यं = सफलं, विपर्ययात् = भवाभिष्वङ्गाऽनाभोगाऽभावात् ।।९।।
इहाऽमुत्र फलाऽपेक्षा भवाऽभिष्वङ्ग उच्यते ।
क्रियोचितस्य भावस्याऽनाभोगस्त्वतिलङ्घनम् ।।१०।। इहेति । प्रागेव शब्दार्थकथनाद् गतार्थोऽयम् ।।१०।।
विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् ।
गुर्वादिपूजाऽनुष्ठानमिति पञ्चविधं जगुः ।।११।। विषमिति । पञ्चानामनुष्ठानानामयमुद्देशः ।।११।।
विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तनाशनात् । १. हस्तादर्श 'भेदनं' पदं नास्ति । २. मुद्रितप्रतौ 'सत्यं' पदं नास्ति । ३. हस्तादर्श 'भावः स्या' इत्यशुद्धः । पाठः । ४. हस्तादर्श 'स्मृतम्' इति पाठान्तरम् । ५. मुद्रितप्रतौ 'मारणात्' इति पाठः । व्याख्यानुसारतः सोऽशुद्धः।
||२२४।
॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org