SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ॥ FFhs. ।। पादस्पर्शपरिहारो गुणोऽपि शस्त्रव्यापारेणोपहतत्वान्न गुणः, किं तु दोष एव । एवं मुक्तिद्वेषिणां गुरुदेवादिपूजनं योजनीयम् ।।६।। मुक्त्यद्वेषान्महापापनिवृत्त्या यादृशो गुणः । गुर्वादिपूजनात्तादृक् केवलान्न भवेत्क्वचित् ।।७।। मुक्त्यद्वेषादिति । स्पष्टः ।।७।। एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते ।। सरुजेतरभेदेन भोजनाऽऽदिगतं यथा ॥८॥ एकमेवेति । एकमेव 'ह्यनुष्ठानं देवतापूजनादि कर्तृभेदेन = चरमाऽचरमाऽऽवर्तग|| तजन्तुकर्तृक तया भिद्यते' = विशिष्यते । सरुजेतरयोः सरोग-नीरोगयोः ५भोक्त्रोर्भेदेन । भोजनादिगतं = भोजन-पान-शयनादिगतं यथा अनुष्ठानं, एकस्य , अन्यस्य बलोपचायकत्वादिति । ___'सहकारिभेद एवाऽयं न तु वस्तुभेद' इति चेत् ? न, इतरसहकारिसमवहितत्वेन फलव्याप्यताऽपेक्षया तदवच्छेदक कारणभेदस्यैव कल्पनौ ॥२२३।। १३/८ १. 'अनु...' इति हस्तादर्श पाठः । २. हस्तादर्श ...वर्तगजन्तु' इति पाठः । ३. ...कर्तृकम्' इति हस्तप्रती पाठः । ४. हस्तादर्श 'भिद्यत वि.' इत्यशुद्धः पाठः । ५. 'वत्रो' इति मुद्रितप्रतावशुद्धः पाठः । ६. ....छेदककका...' इति हस्तादर्श पाठः । प्राचीन- मुद्रितप्रतौ च 'कं कारणं भेद...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy