SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ___ ।। स्वर्गादिसुखाऽभिन्नत्वेन प्रतीयमाने तु तत्र तेषां राग एव । वस्तुतो भिन्नस्य तस्य प्रतीतावपि स्वेष्टविघातशङ्कया तत्र द्वेषो न स्यादिति द्रष्टव्यम् ||४|| मुक्तौ च मुक्त्युपाये च मुक्त्यर्थं प्रस्थिते पुनः । यस्य द्वषो न तस्यैव 'न्याय्यं गुर्वादिपूजनम् ।।५।। मुक्तौ चेति । स्पष्टः ।।५।। गुरुदोषवतः स्वल्पा सक्रियापि गुणाय न । भौतहन्तुर्यथा तस्य पदस्पर्शनिषेधनम् ।।६।। गुर्विति । गुरुदोषवतः = अधिकदोषवतः स्वल्पा = स्तोका सक्रियाऽपि = सच्चेष्टापि गुणाय न भवति। यथा भौतहन्तुः = भस्मव्रतिघातकस्य तस्य = भौतस्य पदस्पर्शनस्य = चरणसङ्घट्टनस्य निषेधनं (=पदस्पर्शनिषेधनम्) । कस्यचित् खलु शबरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यत' इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदाऽसौ निपुणमन्वेषमाणो न लेभे, तदा श्रुतमनेन त(?य)था भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चिल्लेभे। १३/६ ततोऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि, पादेन स्पर्शं च परिहृतवान् । यथाऽस्य | १. हस्ताद” 'पुच' इत्यशुद्धः पाठः । २. हस्तादर्श 'नाय्यं' इत्यशुद्धः पाठः । ३. हस्तादर्श 'तावन्नि..' इति पाठः। hob F5 र ||२२२। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy