________________
44, oh q
2
तस्य आसनादीनां = आसन-शयन-भोजन-पात्रादीनां अभोगः = अपरिभोगः (=तदासनाद्य| भोगः च) । (तबिम्बस्थापनार्चने=) तबिम्बस्य स्थापनाऽर्चने = विन्यासपूजे ।।५।।
देवानां पूजनं ज्ञेयं शौच-श्रद्धादिपूर्वकम् ।
पुष्पैर्विलेपनैधूपैर्नैवेद्यैः शोभनैः स्तवैः ।।६।। 'देवानामिति- व्यक्तः ।।६।।
अधिमुक्तिवशान्मान्या अविशेषेण वा सदा ।
अनिर्णीतविशेषाणां सर्वे देवा महात्मनाम् ॥७॥ अधिमुक्तीति । अनिर्णीतः कुतोऽपि मतिमोहादनिश्चितो विशेषः = इतरदेवताऽपेक्षोऽतिशयो यैस्तेषां (=अनिर्णीतविशेषाणां) महात्मनां = परलोकसाधनप्रधानतया प्रशस्तात्मनां गृहिणां सर्वे देवाः सदाऽविशेषेण पारगत-हरि-हर-हिरण्यगर्भादिसाधारणवृत्त्या मान्याः वा = अथवा अधिमुक्तिवशात् = अतिशयितश्रद्धाऽनुसारेण ।।७।।
सर्वान् देवान्नमस्यन्ति नैकं देवं समाश्रिताः ।
जितेन्द्रिया जितक्रोधा 'दुर्गाण्यतितरन्ति ते ॥८॥ 'सर्वानि'ति । सर्वान् देवान् नमस्यन्ति = नमस्कुर्वते । नैकं कञ्चन देवं समाश्रिताः १. हस्तादर्श 'दुर्गाण्यतितेत..' इत्यशुद्धः पाठः । २. हस्तादर्श 'कुर्वतो' इत्यशुद्धः पाठः । ३. हस्तादर्श '...श्रितः' इत्यशुद्धः पाठः।
१२/८
।।२०८
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org