________________
पूजनमिति । नमनं, कदाचिद् द्रव्यतः तदभावेऽपि भावतो मनस्यारोपणेन । नाम्नः श्लाघा स्थानाऽस्थानग्रहणाऽग्रहणाभ्यां । उत्थानाऽऽसनाऽर्पणे = अभ्युत्थानाऽऽसनप्रदाने आगतस्येति गम्यम् ।।३।।
सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता ।
स्वपुमर्थमनाबाध्य साराणां च निवेदनम् ।।४।। सर्वदेति । स्वपुमर्थ = धर्मादिकं अनाबाध्य = अनतिक्रम्य । यदि च तदनिष्टेभ्यो निवृत्तौ तदिष्टेषु च प्रवृत्तौ• धर्मादयः पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम् । किं तु पुरुषाऽर्थाऽऽराधनपरेण, अतिदुर्लभत्वात् पुरुषार्थाऽऽराधनकालस्येत्यर्थः । साराणां = उत्कृष्टानामलङ्कारादीनां निवेदनं = समर्पणम् ।।४।।
तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेर्भिया ।
तदासनाद्यभोगश्च तबिम्बस्थापनाऽर्चने ।।५।। ___तद्वित्तेति । तद्वित्तस्य गुरुवर्गाऽलङ्काराऽऽदिद्रव्यस्य योजनं = नियोगः (=तद्वित्तयोजन) तीर्थे देवताऽऽयतनादौ, तन्मृत्यनुमतेः तन्मरणाऽनुमोदनाद् भिया = भयेन' (=तन्मृत्यनुमतिभिया)। तत्सङ्ग्रहे तन्मरणाऽनुमतिप्रसङ्गात् । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ 'बाधन्ते' इत्यशुद्धः पाठः । २. हस्तादर्श 'भये' इति त्रुटितः पाठः ।
।।।२०७।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org