SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 육 외 ᄏ 역 외의 4 । एकाग्रे च निरुद्धे च चित्ते समाधिरिति एकाग्रतापृष्ठभाविनश्चित्तस्याऽलक्ष्यत्वादेव न तत्राऽव्याप्तिः । क्षिप्तं हि रजस उद्रेकादस्थिरं बहिर्मुखतया सुख-दुःखादिविषयेषु' कल्पितेषु सन्निहितेषु वा रजसा प्रेरितम् । तच्च सदैव दैत्य-दानवादीनाम् । मूढं = तमस उद्रेकात् कृत्याऽकृत्यविभागाऽसङ्गतं क्रोधादिभिर्विरुद्धकृत्येष्वेव नियमितम् । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकात् परिहृतदुःखसाधनेष्वेव शब्दादिषु प्रवृत्तम् । तच्च सदैव देवानाम् । एतास्तिस्रश्चित्तावस्था न समाधावुपयोगिन्यः । एकाग्रता-निरुद्धरूपे द्वे एव सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वाच्च समाधावुपयोगं भजेते इति चेत् ? न तत् ।।३१।। योगारम्भेऽपि योगस्य निश्चयेनोपपादनात् ।। मदुक्तं लक्षणं तस्मात्परमानन्दकृत् सताम् ।।३२॥ 'योगे'ति । योगाऽऽरम्भेऽपि = योगप्रारम्भकालेऽपि निश्चयेन = निश्चयनयेन योगस्योपपादनाद् = व्यवस्थापनात्, ‘क्रियमाणं कृतमिति तदभ्युपगमात् । आद्यसमये तदनुत्पत्तावग्रिमसमयेष्वपि तदनुत्पत्त्यापत्तेः। वस्तुतो योगविशेषप्रारम्भकालेऽपि कर्मक्षयरूपफलाऽन्यथाऽनुपपत्त्या व्यवहारेणाऽपि योग- सामान्यसद्भावोऽवश्याभ्युपेय इति प्रागुक्ताव्याप्तिर्वज्रलेपायितैव । १. हस्तादर्श 'विधये' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रागुक्तातिव्या...' इत्यशुद्धः पाठः । 쩍 का २०५ ११/३२|| Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy