________________
पा
의회색의 요괴의석 외 외식
त ञ्ज
त्रिं
शि
का
११/१५ |
Jain Education International
तथापि चित्तान्तरदृश्यं चित्तमस्त्वित्यत आह- *तदन्यदृश्यतायां च = चित्तान्तरदृश्यतायां च चित्तस्याऽभ्युपगम्यमानायां अनवस्था-स्मृतिसङ्करौ स्याताम् । तथाहि - यदि बुद्धिर्बुद्ध्यन्तरेण वेद्येत तदा साऽपि बुद्धिः 'स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्ध्यन्तरं कल्पनीयं, तस्याऽप्यन्यदित्यनवस्थानात् पुरुषायुषः सहस्रेणाऽपि अर्थप्रतीतिर्न स्यात् । न हि प्रतीतावप्रतीतायामर्थः प्रतीतो भवति ।
तथा स्मृतिसङ्करोऽपि स्यात्, एकस्मिन् रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनामुत्पत्तेः २ तज्जनितसंस्कारैर्युगपद् बह्वीषु स्मृतिषूत्पन्नासु 'कस्मिन्नर्थे स्मृतिरियमुत्पन्ना ?' इति ज्ञातुमशक्यत्वात् । तदाह - “एकसमये चोभयाऽनवधारणं ( योगसूत्र ४-२०) । चित्तान्तरदृश्ये' बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्चेति" ( योगसूत्र ४ - २१) ।।१४।। नन्वेवं कथं विषयव्यवहारः ? इत्यत्राऽऽह
अङ्गाऽङ्गिभावचाराभ्यां चितिरप्रतिसङ्क्रमा ।
द्रष्टृ-दृश्योपरक्तं तच्चित्तं सर्वाऽर्थगोचरम् ।। १५ ।।
‘अङ्गे'ति। चितिः = पुरुषरूपा चिच्छक्तिः अङ्गाऽङ्गिभावचाराभ्यां = परिणामपरिणामिभावगमनाभ्यां अप्रतिसङ्क्रमा = अन्येनाऽसङ्कीर्णा । यथा हि गुणाः स्वबुद्धिगमनलक्षणे
• ... . इति चिह्नद्वयान्तर्गतः पाठो मुद्रितप्रतौ नास्ति । अस्माभिस्तु हस्तादर्शानुसारेणावश्यकत्वात्स पाठो गृहीतः । १. मुद्रितप्रती 'स्वयं बुद्धया' इत्यशुद्धः पाठः । २ हस्तादर्शे 'स्वजनित..' इति पाठः । ३. हस्तादर्शे '... नवधारणा' इत्यशुद्धः पाठः । ४. 'चित्तान्तराऽदृश्ये' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
For Private Personal Use Only
।।१९३।
www.jainelibrary.org