________________
외의
। यो भेदनयस्तदादिना (=शुद्धभेदनयादिना) । इत्थं = उक्तरीत्या व्युत्पादनं युक्तम् । नयसारा
= नयप्रधाना हि देशना शास्त्रे प्रवर्तते । अन्यथा तु 'योगपरिणत आत्माऽपि योग इतीष्यत एव, चरणाऽऽत्मनोऽपि भगवत्यां प्रतिपादनादिति भावः ।।३१।।
योगलक्षणमित्येवं जानानो जिनशासने ।
परोक्तानि परीक्षेत परमानन्दबद्धधीः२ ।।३२॥ योगलक्षणमिति । स्पष्टः ।।३२।।
।। इति योगलक्षणद्वात्रिंशिका ।।१०।।
괴
॥ अथ पातञ्जलयोगलक्षणद्वात्रिंशिका ।।११।। स्वकीयं योगलक्षणमन्यदीययोगलक्षणे विचारिते सति स्थिरीभवतीति तदर्थमय मारम्भः
चित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः ।
द्रष्टुः स्वरूपावस्थानं यत्र स्यादविकारिणि ।।१।। चित्तेति । पतञ्जलिस्त चित्तवृत्तिनिरोधं योगमाह । तथा च सूत्रं -"योगश्चित्तवृत्तिनिरोध
적 파
॥१८४।
का ११/१
पागाश्चत्तवृत्तिनिरोध
१. मुद्रितप्रतौ 'अन्यथाऽनुयोग...' इत्यशुद्धः पाठः । २. हस्तादर्श 'बुद्धधीः' इत्यशुद्धः पाठः । ३. हस्तादर्श'...न्यचीय...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'यस्मात्' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org