________________
' छिर
अनाभोगवत इति । अनाभोगवतः = सम्मूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः साऽपि = लोकपङ्क्त्या धर्मक्रियाऽपि धर्माऽहानिकृतो = धर्मे महत्त्वस्यैव यथास्थितस्याऽज्ञानाद् भवोत्कटेच्छाया अभावेन महत्यल्पत्वाऽप्रतिपत्तेर्धर्महान्यकारिणो वरं = अन्याऽपेक्षया मनाक् सुन्दरा | तत्त्वेन = तत्त्वतः पुनः नैकापि प्रणिधानाद्यभावतो नैकापि (शुभा) वरं, प्रणिधानादीनां क्रियाशुद्धिहेतुत्वात् ।।९।। तानेवाह
प्रणिधानं प्रवृत्तिश्च तथा विघ्नजयस्त्रिधा ।
सिद्धिश्च विनियोगश्च एते' कर्मशुभाऽऽशयाः ।।१०।। प्रणिधानमिति । कर्मणि = क्रियायां शुभाशयाः = स्वपुष्टि-शुद्ध्यनुबन्धहेतवः शुभपरिणामाः (=कर्मशुभाशयाः)। पुष्टिरुपचयः, शुद्धिश्च ज्ञानादिगुणविघातिघातिकर्मह्रासोत्थनिर्मलतेत्यवधेयम् ।।१०।।
प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपाऽनुगम् ।
परोपकारसारं च चित्तं पापविवर्जितम् ।।११।। प्रणिधानमिति । प्रणिधानं क्रियानिष्ठं अधिकृतधर्मस्थानादविचलितस्वभावम् । अधो- (१७३ । वृत्तिषु = स्वप्रतिपन्नधर्मस्थानादधस्ताद्वर्तमानेषु प्राणिषु कृपाऽनुगं = करुणाऽन्वितं १. हस्तादर्श 'नंत' इत्यशुद्धः पाठः । अन्यहस्तप्रतौ च 'पंथ' इत्यशुद्धः पाठः ।
१०/११
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org