SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ विक्षेपण्याः परिकर्मिताया एव गुणाऽऽवहत्वं नान्यथेति समर्थयन्नाह आद्या यथा शुभं भावं सूते नाऽन्या कथा तथा । यादृग्गुणः स्यात्पीयूषात्तादृशो न विषादपि ।।१९।। आद्येति । पीयूषवन्नेयं स्वरूपतो गुणाऽऽवहा, किं तु वच्छनागवत्परिकर्मितैवेति तात्पर्यम् ।।१९।। धर्मार्थकामाः कथ्यन्ते सूत्रे काव्ये च यत्र सा । मिश्राख्या विकथा तु स्याद् भक्त-स्त्री'-देश-रा'ड्गता ।।२०।। ___धर्मेति । यत्र सूत्रे काव्ये च धर्माऽर्थ-कामा मिलिताः कथ्यन्ते सा मिश्राख्या कथा, सङ्कीर्णपुरुषार्थाऽभिधानात् । विकथा कथालक्षणविरहिता तु स्यात् भक्त-स्त्री-देश-राड्गता भक्तादिविषया । यदाह"इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा य । नड-नट्ट-जल्ल-मुट्टिय कहा उ एसा भवे विकहा ।।” (दशवैकालिक नियुक्ति-३/२०५)।।२०।। प्रज्ञापकं समाश्रित्य कथा एता अपि क्रमात् । अकथा विकथा वा स्युः कथा वा भावभेदतः ।।२१।। १. हस्तादर्श 'राड्देशे कथा' इति पाठः । २. 'राङ्गता' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. मुद्रितप्रती 'राङ्गता...' इत्यशुद्धः पाठः । ४. 'मुट्टिया...' इति हस्तादर्श पाठः । ||१६५ Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy