________________
ts 5 ho to
क
था
त्रिं
शि
का
९/१३
Jain Education International
कटुकेति । स्पष्टः ।। १२ ।।
मता संवेजनी स्वान्यदेहेहप्रेत्यगोचरा ।
यया संवेज्यते श्रोता विपाकविरसत्वतः ।।१३।।
=
मतेति । यया कथया विपाकविरसत्वतः = विपाकवैरस्यात् प्रदर्शितात् श्रोता संवेज्यते : संवेगं ग्राह्यते सा संवेजनी । स्वान्यदेहेहप्रेत्यगोचरा स्वशरीर-परशरीरेहलोक-परलोकविषया चतुर्विधा मता । अत्राऽयं सम्प्रदायः- “संवेअणी कहा चउब्विहा पन्नत्ता, तं जहाआयसरीरसंवेअणी, परसरीरसंवेअणी, इहलोअसंवेअणी, परलोअसंवेअणी । तत्थ ( १ ) आयसरीरसंवेयणी, जहा- 'जमेयं अम्हच्चयं सरीरं एयं सुक्क - सोणिय - मंस - वसा - मेद-मज्जट्ठि-ण्हारु-चम्म-केस- रोम-णह-दंत - अन्नादिसंघातनिष्पण्णत्तणेण मुत्त-पुरीसभायणत्तणेण असुइत्ति' कहेमाणो सोयारस्स संवेदं उप्पाएत्ति, एसा अत्तसरीरसंवेअणी । (२) एवं परसरीरसंवेदणी' वि ‘परसरीरं एरिसं चेव असुई" । अहवा परस्स सरीरं वण्णेमाणो सोआरस्स संवेदमुप्पाएति", परसरीरसंवेदणी गता ।
(३) इदाणीं इहलोअसंवेयणी, जहा- 'सव्वमेव माणुसत्तणं असारमऽधुवं कदलीथंभसमाणं' एरिसं कहं कहेमाणो धम्मकही सोतारस्स संवेदमुप्पाएति, इहलोअसंवेयणी गया । १. हस्तादर्श 'देहप्रे.....' इति त्रुटितः पाठः । २. 'जहा' पदं हस्तादर्शे नास्ति । ३. हस्तादर्शे 'मुत्ततरीस....' इति पाठः । ४. मुद्रितप्रतौ .मुपाएति' इति पाठः । ५. मुद्रितप्रतौ 'संवेअणी' इति पाठान्तरम् । ६. मुद्रितप्रतौ 'असुइ' इति पाठः । ७. मुद्रितप्रती 'मुपाएति' इति पाठः ।
For Private & Personal Use Only
।।१६१।
www.jainelibrary.org