________________
विक्षेपणी चतुर्धा स्यादृजोर्मार्गाऽऽभिमुख्यहृत् ।।९।। स्वेति। स्वपरश्रुते = स्वसमय-परसमयौ, मिथ्यान्यवादौ = मिथ्यावाद-सम्यग्वादौ, तयोः उक्त्या = प्रतिपादनेन ( स्वपरश्रुत-मिथ्याऽन्यवादोक्त्या) । सङ्क्रमोत्क्रम पूर्वानुपूर्वीपश्चानुपूर्वीसहितं यथा स्यात्तथा । चतुर्धा विक्षेपणी स्यात् । तथा च सम्प्रदायः"विक्खेवणी सा चउब्विहा 'पन्नत्ता, तं जहा-ससमयं कहित्ता परसमयं कहेइ, परसमयं कहित्ता ससमयं कहेइ, मिच्छावायं कहित्ता सम्मावायं कहेइ, सम्मावायं कहित्ता मिच्छावायं कहेइ । तत्थ पुब्बिं ससमयं कहित्ता परसमयं कहेइ ससमयगुणे दीवेइ परसमयदोसे उवदंसेति, एसा पढमा विक्खेवणी गता । ____ इदाणिं बितिया भण्णति-पुब्बिं परसमयं कहित्ता तस्सेव दोसे उवदंसेति, पुणो ससमयं कहेति गुणे य से उवदंसेति, एसा बितिया विक्खेवणी गया ।
इदाणिं ततिया-परसमयं कहित्ता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असन्ता चेव विअप्पिया ते पु कहित्ता दोसा तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरमिव कहवि सोभणा भणिआ ते कहेति। अहवा मिच्छावादो णत्थित्तं भण्णति, सम्मावादो अत्थित्तं भण्ण ति । तत्थ पुब्बिं णाहियवादीणं दिट्ठीओ
(१५८।।
१. हस्तादर्श ‘पन्नत्ता, तं जहा' इति पाठो लुप्तः । २. हस्ताद” 'जहा' पदं नास्ति । ३. हस्तादर्श 'वियप्पिया' इति पाठान्तरम् । ४. मुद्रितप्रतौ 'भणति' इति पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org