________________
to ho ho ta s
वा
त्रिं
शि
का
८/५
Jain Education International
=
अन्याभिप्रायेणोक्तस्य शब्दस्याऽभिप्रायान्तरेण दूषणं, जातिभ्वासदुत्तरं ताभ्यां प्रधानोक्तिः ( = छलजातिप्रधानोक्तिः) विवादो = विरुद्धो वादः ।
अत्राऽपि = विवादेऽपि विजयाऽलाभः परस्याऽपि च्छल - जात्याद्युद्भावनपरत्वात्, वा = अथवा विघ्नकारिता, अत्यन्ताऽप्रमादितया छलादिपरिहारेऽपि प्रतिवादिनोऽर्थिनः पराभूतस्य लाभख्यात्यादिविघातध्रौव्यात् । बाधते च पराऽपायनिमित्तता तपस्विनः परलोकसाधनमिति नाsatभयथाऽपि फलमिति भावः ||३||
ज्ञातस्वशास्त्रतत्त्वेन' मध्यस्थेनाऽघभीरुणा ।
कथाबन्धस्तत्त्वधिया धर्मवादः प्रकीर्तितः ॥४॥
=
ज्ञातेति । ज्ञातं स्वशास्त्रस्य = अभ्युपगतदर्शनस्य तत्त्वं येन ( तेन ज्ञातस्वशास्त्रतत्त्वेन), एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानीते । मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुरागपरदर्शनद्वेषरहितेन, एवम्भूतस्य हि सुप्रतिपादं तत्त्वं भवति । तथा अघभीरुणा पातकभयशीलेन, एवम्भूतो ह्यसमञ्जसवक्ता न भवतीति, सहेति गम्यते, तत्त्वधिया = तत्त्वबुद्धया यः कथाबन्धः स धर्मवादो धर्मप्रधानो वादः प्रकीर्तितः || ४ ||
=
वादिनो धर्मबोधादि विजयेऽस्य महत्फलम् ।
आत्मनो मोहनाशश्च प्रकटस्तत्पराजये ॥ ५ ॥
१. हस्तादर्शे 'तत्त्वेनाऽम..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'प्रतिपदं' इति पाठः । ३. हस्तादर्शे ‘विनये' इत्यशुद्धः पाठः ।
-
For Private & Personal Use Only
।।१३५ ।।
www.jainelibrary.org