________________
इत्थं च' परिणामप्राधान्यमेव व्यवस्थितमित्याह
रहस्यं परमं साधोः समग्रश्रुतधारिणः ।
परिणामप्रमाणत्वं निश्चयैकाग्रचेतसः ॥३०॥ रहस्यमिति । रहस्यं = तत्त्वं परमं = सर्वोत्कृष्टं साधोः समग्रश्रुतधारिणः = स्वभ्यस्तगणि-पिटकोपनिषदः परिणामस्य = चित्तभावस्य प्रमाणत्वं = फलं प्रति स्वातन्त्र्यलक्षणं (=परिणामप्रमाणत्वं) निश्चये = निश्चयनये एकाग्रं = अव्याक्षिप्तं चेतो यस्य (तस्य = निश्चयैकाग्रचेतसः) ।।३०।। ननु यद्ययं निश्चयस्तदा किं परप्राणरक्षणया लोकमात्रप्रत्ययप्रयोजनयेत्यत आह
तिष्ठतो न शुभो भावो ह्यसदायतनेषु च ।
गन्तव्यं तत्सदाचारभावाऽभ्यन्तरवर्त्मना ।।३१।। ___ तिष्ठत इति । असदायतनेषु प्राणव्यपरोपणादिषु तिष्ठतो हि शुभो भाव एव न ।। भवति, अतः परिणामशुद्ध्यर्थमेव परप्राणरक्षणं साधूनामिति भावः । तदुक्तं७/३१
“जो पुण हिंसायतणेसु वट्टइ तस्स नणु परिणामो । । दुट्ठो न य तं लिंगं होइ विसुद्धस्स जोगस्स ।।
तम्हा सया विसुद्धं परिणामं इच्छया सुविहिएणं । । १. मुद्रितप्रती 'च' नास्ति । २. हस्तादर्श 'रक्षणा....' इति पाठः । ३. हस्तादर्श 'विशुद्ध' इत्यशुद्धः पाठः ।
||१३२।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org