SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ to F oot नाऽऽद्रियन्ते तपः केचिदुःखरूपतयाऽबुधाः । आर्तध्यानादिहेतुत्वात्कर्मोदयसमुद्भवात् ।।२५।। नेति । केचिदबुधास्तपो दुःखरूपतया नाऽऽद्रियन्ते, सर्वेषामेव दुःखिनां तपस्वित्वाऽविशेषापत्तेः', दुःखविशेषेण च तद्विशेषप्रसङ्गात् । तदाह - 'सर्व एव च दुःख्येवं तपस्वी सम्प्रसज्यते । विशिष्टस्तद्विशेषेण सुधनेन धनी यथा ।। महातपस्विनश्चैवं त्वन्नीत्या नारकादयः । शमसौख्यप्रधानत्वाद योगिनस्त्वतपस्विनः' ।। (अष्टक ११/२-३) इति । दुःखरूपत्वं चोपवासादिरूपस्य तपसः कायपीडारूपस्य आर्तध्यानादिहेतुत्वात् । तदाह आहारवर्जिते देहे धातुक्षोभः प्रजायते । तत्र चाऽधिकसत्त्वोऽपि चित्तभ्रंशं समश्नुते ।। (अष्टक ११/४) तथा कर्मोदयात् = असातवेदनीयोदयात् समुद्भवाद् = उत्पत्तेः (=कर्मोदयसमुद्भवात्) ज्वरादिवत् । ततश्चाऽनर्थहेतुत्वात् त्याज्यमेव, न तु लोकरूढ्या कर्तव्यमिति भावः ।।२५।। यथासमाधान' विधेरन्तःसुखनिषेकतः । नैतज्ज्ञानादियोगेन क्षायोपशमिकत्वतः ।।२६।। यथेति । नैतत परोक्तं युक्तं, यथासमाधानं = मन-इन्द्रिय-योगानां समाधानमनतिक्रम्य १. हस्तादर्श 'तपस्वित्वाऽविशेषाद्' इति पाठः । हस्तादर्शान्तरे च ...त्वाविशेष' इति पाठः । १. मुद्रितप्रतौ '...धानविधे' इत्यशुद्धः पाठः । ३. हस्तादर्श 'समाधिम...' इति पाठान्तरम् । ७/२६ ।।१२७।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy