________________
과
외
외
क्वचिल्लूताद्युपशमनार्थं सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवदृष्टं, भुजिश्चाऽत्र बहिः परिभोगार्थ' इति व्याख्यया न विरुद्धम् ।
तथा 'से भिक्खू वा 'भिक्खुणी वा जाव समाणे से जं पुण जाणिज्जा मंसं वा मच्छं वा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिज्जमाणं पेहाए नो खलं खद्धं उवसंकमित्तु' ओभासिज्जा नन्नत्थ गिलाणणीसाए' (आचाराङ्ग २-१-१-९-५१) इत्यत्र नाऽन्यत्र ग्लानादिकार्यादि'त्यनेनाऽत्यन्ताऽपवाद एवच्छेदसमसूत्रविषय इति न कश्चिद्विरोधः श्रुतपरिष्कृतचेतसां प्रतिभाति ।।७।।
_ 'न प्राण्यङ्गसमुत्थं' चेत्यादिना वोऽपि वारितम् ।
लङ्काऽवतारसूत्रादौ तदित्येतद्वथोदितम् ।।८।। नेति । 'न प्राण्यङ्गसमुत्थ'मित्यादिना च = 'न प्राण्यङ्गसमुत्थं मोहादपि शेषचूर्णमश्नीयात्' (अष्टकवृत्ति-१७/८ उद्धृत) इत्यादिग्रन्थेन च वोऽपि = युष्माकमपि लङ्कावतारसूत्रादौ तद् = मांसभक्षणं वारितं = निषिद्धमादिना शीलपटलादिशास्त्रपरिग्रहः, इत्येतद् १. हस्तादर्श 'भिक्खुणी' पदं नास्ति । २. मुद्रितप्रती 'संकमित्तओ' इति पाठः । ३. मुद्रितप्रतौ 'चान्यत्र' इत्यशुद्धः पाठः। ४. मुद्रितप्रतौ 'ग्लानादिकार्था...' इत्यशुद्धः पाठः ।
의
॥११५।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org