SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तथाहि अवि य इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीयं वा घयं वा गुलं वा तिल्लं वा महुँ वा मज्जं वा मंसं वा सक्कुलिं वा फाणिशं वा पूर्व वा सिहिरिणिं वा तं पुवामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय सम्मज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिस्सामि वा 'णिक्खमिस्सामि वा माइट्ठाणं संफासे' (आचाराड्ग २-१-१-४-२४) इत्यत्र 'नवरं मद्य-मांसे छेदसूत्राऽभिप्रायेण व्याख्येये' इति वृत्तिकृद् व्याख्यातवान् ।। ___'अथवा कश्चिदतिप्रमादाऽवष्टब्धोऽत्यन्तगृभुतया मद्य-मांसाद्यप्याश्रयेदतस्तदुपादानमिति मातृ-स्थानस्पर्शयोग्यतया नेदमपि विरुध्यते । तथा- 'से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा बहुअट्ठिअं मंसं वा मच्छं वा बहुकण्टयं' (आ.२-१-१-१०-५८) इत्यादिकं सूत्रमपि बहुपरित्यजनधर्मकमांसाऽग्रहणस्य गृहस्थाऽऽमन्त्रणादिविधेर्ग्रहणे सत्यपि कण्टकादिपरिष्ठापनविधेश्च प्रतिपादकं 'अस्योपादानं १. अपि चात्र लप्स्ये पिंडं वा लोयं वा क्षीरं वा दधि वा नवनीतं घृतं वा गुडं वा तैलं वा मधु वा मद्यं वा मांसं वा शुष्कुलिं वा फाणितं वा पूतं वा शिखरिणीं वा तत्पूर्वमेव भुक्त्वा पीत्वा पतद्ग्रहं च संलिह्य संमृज्य ततः पश्चाद् भिक्षुभिः सार्द्ध गृहपतिकुलं पिंडपातप्रतिज्ञया प्रवेश्यामि निष्क्रमिष्यामि वा मातृस्थानं स्पृशेद् । २. मुद्रितप्रतौ 'संकुलिं' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'भिक्खूहि' इति पाठः । ४. हस्तादर्श 'णिक्खमिस्सामि वा' इति पाठो नास्ति । ५. हस्तादर्श'..तवा' इति त्रुटितः पाठः । ६. अथ भिक्षुर्वा भिक्षुणी वा यत्पुनः जानीयाद् बह्वस्थिकं मांसं वा मत्स्यं वा बहुकण्टकम्... । ७. हस्तप्रतौ 'भिक्खुणी' पदं नास्ति । ८. मुद्रितप्रतौ 'मच्छि' इति पाठः । ९. मुद्रितप्रतौ '....पादनं' इत्यशुद्धः पाठः । ||११४। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy