SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ किन्तु जीवसंसक्तिहेतुत्वात् तत् = मांसं बुधैः = बहुश्रुतैः गर्हितं = निषिद्धम् ।।५।। ।। तथाहि पच्यमानाऽऽम-पक्वासु मांसपेशीषु सर्वथा। 'तन्त्रे निगोदजीवानामुत्पत्तिर्भणिता जिनैः ।।६।। पच्यमानेति । एतदर्थसंवादिनी चेयं गाथाआमासु य पक्कासु य विपच्चमाणासु मंसपेसीसु । आयंतियमुववाओ भणिओ अ निगोअजीवाणं ।। (सम्बोधप्रकरण-७/५५) ।।६।। ननु भवतामेव क्वचिदागमे मांसभक्ष्यताऽपि श्रूयते इति पूर्वाऽपरविरोध इत्याशङ्क्याह सूत्राणि कानिचिच्छेदोपभोगादिपराणि तु । अमद्यमांसाऽशितया न हन्यन्ते प्रसिद्धया ।।७।। सूत्राणीति । कानिचित्तु सूत्राणि छेदः = छेदसूत्रोक्तप्रायश्चित्तौपयिकार्थविशेषः, उपभोगश्च बहि:-परिभोगः, आदिनाऽत्यन्ताऽपवादादिग्रहः, तत्पराणि (= छेदोपभोगादिपराणि तु) प्रसिद्धयाऽमद्यमांसाशितया साधोः (न हन्यन्ते=) न विरुध्यन्ते, उत्सर्गतो मांसभक्षणस्य दुष्टत्वादेवेति भावः। ||११३। १. हस्तादर्श तन्त्रो' इत्यशुद्धः पाठः । २. आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपातो भणितो निगोदजीवानाम् ।। ३. हस्तादर्श 'सूति' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'सूत्राणीति' इति नास्ति । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy