________________
// तु' इत्यभ्युच्चये । अन्यद् = अधिकृतगुणस्थानकान्मिथ्यादृष्टित्वादेरपरमविरतसम्यग्दृष्ट्यादिकं
गुणानां = ज्ञानादीनां स्थानं (= गुणस्थानं) मतं गुणान्तरस्य सर्वविरत्यादेर्निबन्धनम् (= गुणान्तरनिबन्धनम्) ।।११।।
नन्वेवं 'गिहिणो वेयावडिअं न कुज्जा' (दशवैकालिक-चूलिका २/९) इत्याद्यागमविरोध इत्यत आह
वैयावृत्त्ये गृहस्थानां निषेधः श्रूयते तु यः ।
स औत्सर्गिकता' बिभ्रन्नैतस्यार्थस्य बाधकः ॥१२॥ वैयावृत्त्य इति । गृहस्थानां वैयावृत्त्ये तु साधोः निषेधः यः श्रूयते, स औत्सर्गिकतां बिभ्रन्नैतस्य आपवादिकस्य अर्थस्य बाधकः । अपवादो ह्युत्सर्गं बाधते, न तूत्सर्गोऽपवादमिति ।।१२।। सूत्रान्तरं समाधत्ते
ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि सङ्गतः ।
विहाय विषयो मृग्यो दशाभेदं विपश्चिता ।।१३।। ये त्विति । ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि- 'जे या दाणं पसंसंति वहमिच्छंति पाणिणं । जे अ णं पडिसेहंति वित्तिच्छेअं करेंति ते ।। (सूत्रकृताड्ग १/११/२०) इति ।। ।।७।। १. हस्ताद” ....कतं..' इत्यशुद्धः पाठः । १. मुद्रितप्रतौ 'उ' इति पाठः । ३. हस्तादर्श 'करिति' इति पाठान्तरम् । मुद्रितप्रतौ च 'करंति' इति पाठान्तरम् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org