________________
स्याद्
॥७८॥
किन्तु स देवताविशेषोऽनिशयज्ञानी स्वोद्देशनिवर्तितं पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते, तदा तत्कर्तारं प्रति प्रसन्नचेतोवृत्तिस्तत्तत्कार्याणीच्छावशात् साधयति । अनुपयोगादिना पुनरजानानो जानानो
अप वा पूजाकतुरभाग्यसहकृतःसन् न साधयति द्रव्यक्षेत्रकालभावाऽऽदिसहकारिसाचिव्यापेक्षस्यैव कार्योत्पा- 12 | दस्योपलम्भात् । स च पूजोपचारः पशुविशसनव्यतिरिक्तः प्रकारान्तरैरपि सुकरः, तत्किमनया पापैकफलया | शौनिकवृत्त्या।
यच्च छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिसिद्ध्या देव्याः परितोषानुमानम् , तत्र कः किमाह ?; कासाश्चित् क्षुद्रदेवतानां तथव प्रत्यङ्गीकाराव । केवलं तत्रापि तद्वस्तुदशनज्ञानादिनव परितापा, न पुनस्तदुपभुक्त्या निम्बपत्रकटुकतैलारनालधूमांशादीनां हूयमानद्रव्याणामपि तद्भोज्यत्वप्रसङ्गात् । परमार्थतस्तु- तत्तत्सहकारि| समवधानसचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति; अचेतने चिन्तामण्यादौ तथा दर्शनात् । अतिथीनां तु प्रीतिः संस्कारसंपन्नपक्कान्नाऽऽदिनाऽपि साध्या; तदर्थ महोक्षमहाजादिप्रकल्पनं निर्विवेकितामेव ख्यापयति । ||
पितृणां पुनः प्रीतिरनैकान्तिकी; श्राद्धाऽऽदिविधानेनापि भूयसां सन्तानवृद्धेरनुपलब्धेः; तदविधानेऽपि च केषाश्चिद् गर्दभशूकराऽजादीनामिव सुतरां तदर्शनात् । ततश्च श्राद्धादिविधानं मुग्धजनविप्रतारणमात्रफलमेव । ये हि लोकान्तरं प्राप्तास्ते तावत् स्वकृतसुकृतदुष्कृतकर्मानुसारेण सुरनारकादिगतिषु सुखमसुखं वा भुञ्जाना एवासते; ते कथमिव तनयाऽऽदिभिरावर्जितं पिण्डमुपभोक्तुं स्पृहयालवोऽपि स्युः। तथा च युष्मद्
॥७८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org