________________
स्याद्
॥७॥
एवं पराभिप्राय हृदि संप्रधार्याऽऽचार्यः प्रतिविधत्ते-न धर्मेत्यादि । विहिताऽपि-वेदप्रतिपादिताऽपि | आस्तां तावदविहिता; हिंसा-प्राणिप्राणव्यपरोपणरूपा; न धर्महेतुः-न धर्मानुबन्धनिबन्धनम् । यतोऽत्र प्रकट एव स्ववचनविरोधः । तथाहि-'हिंसा चेद्-धर्महेतुः कथम्' ? 'धर्महेतुश्चेद्-हिंसा कथम् ? "श्रूयतां धर्मसर्वखं | श्रुत्वा चैवावधार्यताम्" इत्यादिः । न हि भवति माता च, वन्ध्या चेति । हिंसा कारणं, धर्मस्तु तत्कार्यमिति | पराभिप्रायः; नचायं निरपायः; यतो-यद् यस्यान्वयव्यतिरेकावनुविधत्ते तत् तस्य कार्यम् ; यथा मृत्पिण्डादे| घटादिः । न च धर्मो हिंसात एव भवतीति प्रातीतिकम् ; तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् । ।
___ अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः, किन्तु विशिष्टामेव ; विशिष्टा च सैव-या वेदविहिता इति | | चेत्- ननु तस्या धर्महेतुत्वं किं वध्यजीवानां मरणाऽभावेन, मरणेऽपि तेषामार्तध्यानाऽभावात् सुगतिलाभेन | | वा। नाद्यः पक्षः- प्राणत्यागस्य तेषां साक्षादवेक्ष्यमाणत्वात् । न द्वितीयः- परचेतोवृत्तीनां दुर्लक्षतया-18 ऽऽर्तध्यानाऽभावस्य वामात्रत्वात ; प्रत्युत हा! कष्टमस्ति-न कोऽपि कारुणिकः शरणम् ?, इति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलताऽऽदीनां लिङ्गानां दर्शनाद् दुर्ध्यानस्य स्पष्टमेव निष्टश्यमानत्वात् ।
अथेत्थमाचक्षीथाः- यथा अयःपिण्डो गुरुतया मजनाऽऽत्मकोऽपि तनुतरपत्राऽऽदिकरणेन संस्कृतः सन् जलोपरि प्लवते ; यथा च मारणाऽऽत्मकमपि विषं मन्त्राऽऽदिसंस्कारविशिष्टं सद् गुणाय जायते ; यथा वा दहनखभावाऽप्यग्निः सत्यादिप्रभावमतिहतशक्तिः सन् नहि दहति । एवं मन्त्राऽऽदिविधिसंस्काराद्
11७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org