SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥७०॥ न धर्महेतुर्विहिताऽपि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघाताद् नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥ ११॥ व्याख्या-- इह खल्वार्मार्गप्रतिपक्षधूममार्गाश्रिता जैमि या इत्थमाचक्षते- या हिंसा गायाद् , व्यसनितया वा क्रियते; सैवाऽधर्मानुबन्धहेतुः; प्रमादसंपादितत्वात् ; शौनिकलुब्धकादीनामिव । वेदवि-18 हिता तु हिंसा-प्रत्युत धर्महेतुः; देवताऽतिथिपितॄणां प्रीतिसंपादकत्वात , तथाविधपूजोपचारवत् । न च । तत्पीतिसम्पादकत्वमसिद्धम् ; कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्टयादिफले यः खल्वव्याभिचारः, स तत्प्रीणितदेवताविशेषानुग्रहहेतुकः। एवं त्रिपुरार्णववर्णितच्छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिरपि तदनुकूलितदैवत-18 प्रसादसंपाद्या। अतिथिप्रीतिस्तु-मधुपर्कसंस्काराऽऽदिसमास्वादजा प्रत्यक्षोपलक्ष्यैव । पितृणामपि तत्तदुपया- | चितश्राद्धाऽऽदिविधानेन प्रीणिताऽऽत्मनां वसन्तानदृद्धिविधानं साक्षादेव वीक्ष्यते । आगमश्चात्र प्रमाणम् : स. च देवप्रीत्यर्थमश्वमेधगोमेधनरमेधाऽऽदिविधानाभिधायकः प्रतीत एव । अतिथिविषयस्तु-'महोशं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्" इत्यादिः । पितृप्रीत्यर्थस्तु-" द्वौ मासौ मात्स्यमांसेन त्रीन् मासान् हारिणेन तु । आरभ्रणाथ चतुरः शाकुननेह पञ्च तु" ॥ १॥ इत्यादिः। के तोयमृच्छतीति कारो मेघः, तमीरयति इति कारीरी, वृष्टिफलको यागविशेषः । २ ग्रन्थविशेषे । ॥७ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy