________________
.܀܀܀܀܀
स्याद् कृते, साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्-नित्यः शब्दो निरवयवत्वाद्,आकाशवत्। न चास्ति विशेषहेतुः-घटसा
धयोत कृतकत्वादनित्यः शब्दः, न पुनराकाशसाधाद् निरवयवत्वाद् नित्य इति । वैधयेण प्रत्यवस्थानं-- 18 18 वैधर्म्यसमा जातिर्भवति:-अनित्यः शब्दः, कृतकत्वाद्, घटवदित्यत्रैव प्रयोगे, स एव प्रतिहेतुर्वैधैम्पेण प्रयुज्यते-18
नित्यः शब्दो, निरवयवत्वात् ; अनित्यं हि सावयवं दृष्टम् : घटादीतिन चास्ति विशेषहेतुः-घटसाधात् कृतकत्वादनित्यः शब्दः, न पुनस्तद्वैधाद् निरवयवत्वाद् नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानम्-उत्कर्षापकर्षसमे जाती भवतः:- तत्रैव प्रयोगे, दृष्टान्तधर्म कञ्चित् साध्यधर्मिण्यापादयन् उत्कर्षसमां जातिं प्रयुङ्क्तेयदि घटवत् कृतकत्वादनित्यः शब्दः, घटवदेव मूर्तोऽपि भवतुः न चेद् मूर्तः, घटवदनित्योऽपि माभूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु-घटः कृतकः सन्-अश्रावणो दृष्टः, एवं शब्दोऽप्यस्तु; नो
चेद् घटवदनित्योऽपि माभूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति । इत्येताश्चतस्रो दिङ्मात्रदर्शनार्थं जातय5 उक्ताः; एवं शेषा अपि विंशतिरक्षपादशास्त्रादवसेयाः । अत्र त्वनुपयोगित्वाद् न लिखिताः।
तथा विप्रतिपत्तिरपतिपत्तिश्च-निग्रहस्थानम् । तत्र विप्रतिपत्तिः-साधनाऽऽभासे साधनबुद्धिः, दूषणाऽऽ* भासे च दूषणबुद्धिरिति । अप्रतिपत्तिः- साधनस्यादूषणं, दूषणस्य चानुद्धरणम् । तच्च निग्रहस्थानं द्वाविंशतिविधम् । तद्यथा- प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम् , अर्थान्तरं,
१ निरवयवत्वरूप एव । २ घटरूपदृष्टान्तवैधाण ।
॥६८॥
Jain Educatie mational
For Private & Personal Use Only
www.alibrary.org