________________
स्याद् प्रमाणत्वं सिध्यति । तथाऽप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवः इति न तत् सम्यग् लक्षणम् ।
18| "स्वपरव्यवसायि ज्ञानं प्रमाणम्" इति तु तात्त्विकं लक्षणम् । ॥६६॥
प्रमेयमपि तैः-आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदाद् द्वादशविधमुक्तम् । 8 तच्च न सम्यग् ; यतः शरीरेन्द्रियबुद्धिमनःप्रवृत्तिदोषफलदुःखानाम्-आत्मन्येवान्तर्भावो युक्तः; संसारिण
आत्मनः कथञ्चित् तदविष्वग्भूतत्वात् । आत्मा च-प्रमेय एव न भवति, तस्य प्रमातृत्वात् । इन्द्रियबुद्धिमनसां तु-करणत्वात् प्रमेयत्वाऽभावः । दोषास्तु-रागद्वेषमोहाः, ते च प्रवृत्तेर्न पृथग् भवितुमर्हन्ति वाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिविधस्य तन्मते प्रवृत्तिशब्दवाच्यत्वात् ; रागादिदोषाणां च-मनोव्यापाराऽऽत्मकत्वात् । दुःखस्य, शब्दादीनामिन्द्रियार्थानां च फल एवान्तर्भावः;"प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम्" इति जयन्तवचनात् । प्रेत्यभावापवर्गयोः-पुनरात्मन एव परिणामान्तराऽऽपत्तिरूपत्वाद्, न पार्थक्यमात्मनः सकाशादुचितम् । तदेवं द्वादशविधं प्रमेयमिति वाग्विस्तरमात्रम् । " द्रव्यपर्यायाऽऽत्मकं वस्तु प्रमेयम्" इति तु समीचीनं लक्षणम् ; सर्वसंग्राहकत्वात् । एवं संशयादीनामपि तत्त्वाऽऽभासत्वं प्रेक्षावद्भिरनुप्रेक्षणीयम् ; अत्र तु-प्रतीतत्वाद्, ग्रन्थगौरवभयाच्च न पश्चितम् । न्यक्षेण ह्यत्र न्यायशास्त्रमवतारणीयम् । तच्चावतार्यमाणं पृथग् ग्रन्थान्तरतामवगाहत इत्यास्ताम ।
तदेवं प्रमाणाऽऽदिषोडशपदार्थानामविशिष्टेऽपि तत्त्वाऽऽभासत्वे, प्रकटकपटनाटकसूत्रधाराणां त्रयाणामेव
॥६६॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org