________________
स्याद्०
कथं खण्डितावयवयोः संघट्टनं पश्चाद्?,इति चेत् । एकान्तेन च्छेदाऽनभ्युपगमात् : पद्मनालतन्तुवत् छेद४ स्यापि स्वीकारात् : तथाभूतादृष्टवशात् तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यः, न व्या॥६२॥
पकः । तथाच-आत्मा व्यापको न भवति, चेतनत्वात् , यत्तु व्यापक-न तत् चतनम् , यथा व्यामः चतनश्चात्मा, तस्माद् न व्यापकः; अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता । यत्पुनरष्टसमयसाध्यकेवलिसमुद्घातदशायामाहतानामपि चतुर्दशरज्ज्वात्मकलोकव्यापित्वेनात्मनः सर्वव्यापकत्वम् , तत् कादाचित्कम् । इति न तेन व्यभिचारः; स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशविभीषिकाभ्यो | भयम् । इति काव्यार्थः ॥९॥
वैशेषिकनैयायिकयोः प्रायः समानतन्त्रत्वादौलूक्यमते क्षिप्ते योगमतमपि क्षिप्तमेवावसेयम् । पदार्थेषु |च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थ प्रत्यसाधकत
वाच्येऽपि, तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह
स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन्नहो ! विरक्तो मुनिरन्यदीयः ॥१०॥
॥६२॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org