________________
स्याद्
M मनोवत् प्रवेशाऽप्रतिबन्धकत्वात् । रूपादिमत्त्वलक्षणमूर्तत्वोपेतस्यापि जलादेर्वालुकादावनुप्रवेशो न निषि-8
ध्यते, आत्मनस्तु तद्रहितस्यापि तत्रासौ प्रतिषिध्यत इति महच्चित्रम् । ॥६१॥
अथाऽऽत्मनः कायपरिमाणत्वे-बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात् ।। किं तत्परिमाणपरित्यागात् , तदपरित्यागाद् वा । परित्यागात् चेत् , तदा शरीरवत् तस्यानित्यत्वप्रसङ्गात्-परलोकायभावानुषङ्गः । अथाऽपरित्यागात् । तन्नः पूर्वपरिमाणाऽपरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । तदयुक्तम् : युवशरीरपरिमाणाऽवस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशाऽसम्भवात् ; विफणावस्थोत्पादे सर्पक्त् । इति कथं परलोकाभावोऽनुषज्यते; पर्यायतस्तस्यानित्यत्वेऽपि द्रव्यतो नित्यत्वात् । ___ अथाऽऽत्मनः कायपरिमाणत्वे-तत्खण्डने खण्डनप्रसङ्गः, इति चेत्-कः किमाह ? शरीरस्य खण्डने कथ|श्चित् तत्खण्डनस्येष्टत्वात् ; शरीरसम्बद्धाऽऽत्मप्रेदेशेभ्यो हि कतिपयाऽऽत्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्था
नादात्मनः खण्डनम् । तच्चात्र विद्यत एव; अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च ४ खण्डितावयवानुभविष्टस्याऽऽत्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः तत्रैवानुप्रवेशात् । नचैकत्र सन्तानेऽनेके आत्मानः; 8 al अनेकार्थप्रतिभासिज्ञानानामेकममात्राधारतया प्रतिभासाभावप्रसङ्गात् ; शरीरान्तरव्यवस्थितानेकज्ञानावसे-18॥६१॥
यार्थसंवित्तिवत् ।
०००००००००००००००००००००००००००००००००००००००००
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org