________________
)
܀܀܀܀܀܀܀܀
स्याद्
॥६
॥
संयोगाऽऽरभ्यत्वं दृष्टम् कुम्भकारादिव्यापारान्विताद् मृत्पिण्डात् प्रथममेव पृथुबुनोदरायाकारस्यास्योत्पत्तिप्रतीतेः । द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वम् तच्च बहिरिवान्तरप्यनुभूयत एव; ततवात्माऽपि स्यात् कार्यः। न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः, काष्ठे 8 लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावप्रसङ्गात् । प्रमाणवाधनमुभयत्रापि तुल्यम् । न चोक्तलक्षणकार्यत्वा- | भ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानाऽभावोऽनुषज्यते; कथञ्चिदनित्यत्वे सत्यवास्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्राक्षं तमहं स्मरामीत्यादिरूपम् । तच्चैकान्तनित्यत्वे कथमुपपद्यते ?; अवस्थाभेदात् ; अन्या ह्यनुभवावस्था, अन्या च स्मरणावस्था; अवस्थाभेदे चावस्थावतोऽपि भेदादेकरूपत्वक्षतेः कथञ्चिदनित्यत्वं युक्त्याऽऽयातं केन वार्यताम् । ___अथाऽऽत्मनः शरीरपरिमाणत्वे मूर्तत्वानुषङ्गात् शरीरेऽनुप्रवेशो न स्याद्ःमर्ने मूर्तस्यानुप्रवेशविरोधात ततो | निरात्मकमेवाखिलं शरीरं प्रामोतीति चेत् : किमिदं मूर्तत्वं नाम ?-असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा। तत्र नाद्यः पक्षो दोषाय,-संमतत्वात । द्वितीयस्त्वयक्तः-व्याप्त्यभावात : नहि यदसर्वगतं तद नियमेन रूपादिमदित्यविनाभावोऽस्ति; मनसोऽसर्वगतत्वेऽपि भवन्मते तदसंभवात् । आकाशकालदिगात्मनां सर्व- 12 गतत्वं, परममहत्त्वं, सर्वसंयोगिसमानदेशत्वं चेत्युक्तत्वाद्- मनसो वैधात् , सर्वगतत्वेन प्रतिषेधनात् ||६०॥ अतोनात्मनः शरीरेऽनुप्रवेशानुपपत्तिः, येन निरात्मकं तत् स्यात् , असर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वस्य
..
.
Jain Educatiemational
For Private & Personal Use Only
wwwdbrary.org