________________
स्याद्
तस्य वैयादिति"।
___अथास्त्यदृष्टमात्मनो विशेषगुणः; तच्च- सर्वोत्पत्तिमतां निमित्तं, सर्वव्यापकं च कथमितरथा द्वीपान्त॥५७॥
रादिष्वपि प्रतिनियतदेशवर्तिपुरुषोपभोग्यानि कनकरत्नचन्दनाङ्गनाऽऽदीनि तेनोत्पाद्यन्ते । गुणश्च गुणिनं विहाय न वर्तते, अतोऽनुमीयते सर्वगत आत्मेति । नैवम् ; अदृष्टस्य सर्वगतत्वसाधने प्रमाणाऽभावात् । अथास्त्येव प्रमाणं वढेरूज्वलन, वायोस्तिर्यपवनं चादृष्टकारितमिति चेत । नः तयोस्तत्स्वभावत्वादेव तसिद्धेः; दहनस्य दहनशक्तिवत् । साऽप्यदृष्टकारिता चेत् ,तर्हि जगत्त्रयवैचित्रीमूत्रणेऽपि तदेव मूत्रधारायता, किमीश्वरकल्पनया ?; तन्नायमसिद्धो हेतुः । न चानैकान्तिकः- साध्यसाधनयोव्याप्तिग्रहणेन व्यभिचाराऽभावात् । नापि विरुद्धः- अत्यन्तं विपक्षव्यात्तत्वात् । आत्मगुणाश्च बुद्ध्यादयः शरीर एवोपलभ्यन्ते, ततो गु| णिनाऽपि तत्रैव भाव्यम् ; इति सिद्धः कायप्रमाण आत्मा। ___अन्यच्च, त्वयाऽऽत्मनां बहुत्वमिष्यते;"नानाऽऽत्मानो व्यवस्थातः" इति वचनात् । ते च व्यापकाः, ततस्तेषां प्रदीपप्रभामण्डलानामिव परस्परानुवेधे तदाश्रितशुभाशुभकर्मणामपि परस्परं सङ्करः स्यात् । तथा चैकस्य शुभ
कर्मणा अन्यः सुखी भवेद् ,इतरस्याऽशुभकर्मणा चान्यो दुःखीत्यसमञ्जसमापद्येत । अन्यच्च,एकस्यैवात्मनः स्खोपा1 त्तशुभकर्मविपाकेन सुखित्वं, परोपार्जिताऽशुभकर्मविपाकसम्बन्धेन च दुःखित्वमिति युगपत्सुखदुःखसंवेदनप्र- |
१ 'परस्परानुरोधे' इत्यपि पाठः ।
2000०००००००००००00000000000000000000000000000
॥५७॥
Jain Educatolemational
For Private & Personal Use Only
www-
library.org