________________
स्या
॥५२॥
| केवलं सुखमेवः दुःखमूलस्य शरीरस्यैवाऽभावात् । सुखं त्वात्मस्वरूपत्वादवस्थितमेवः स्वस्वरूपावस्थानं | हि मोक्षः ; अत एव चाऽशरीरमित्युक्तम् । आगमार्थश्चायमित्यमेव समर्थनीयः, यत एतदर्थानुपातिन्येव | | स्मृतिरपि दृश्यते
" सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्पापमकृताऽऽत्मभिः "॥१॥
न चायं सुखशब्दो दुःखाऽभावमात्रे वर्तते-मुख्यसुखवाच्यतायां बाधकाऽभावात् ; अयं रोगाद् | विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यमसङ्गाचः दुःखाभावमात्रस्य-रोगाद् | विषमुक्त इतीयतैव गतत्वात् ।
न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः ; को हि नाम- शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत ; दुःखसंवेदनरूपत्वादस्य-सुखदुःखयोरेकस्याभावे परस्यावश्यम्भावात् । अत | एव त्वदुपहासः श्रूयते
" वरं वृन्दावने रम्ये क्रोष्तृत्वमभिवाञ्छितम् । न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति "॥१॥
सोपाधिकसावधिकपरिमिताऽऽनन्दनिष्यन्दात स्वर्गादप्यधिकं तद्विपरीताऽऽनन्दमम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः । यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत, तदलमपवर्गेण; संसार एव वरमस्तु । यत्र तावदन्तराऽन्तराऽपि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां
॥५२॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org