________________
-
स्याद्०
॥५३॥
तावत्-किमल्पसुखानुभवो भव्यः, उत सर्वसुखोच्छेद एव ।
अथास्ति तथाभूते मोक्षे लाभातिरेकः प्रेक्षादक्षाणाम् ; ते ह्येवं विवेचयन्ति- संसारे तावद् दुःखाऽस्पृष्टं सुखं न सम्भवति, दुःखं चावश्यं हेयम् , विवेकहानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशकम् , अत एव द्वे अपि त्यज्यत, अतश्च संसाराद् माक्षः श्रेयान् । यतात्र दुःखं सर्वथा न स्याद् । वरमियती कादाचित्कसुखमात्राऽपि त्यक्ता, न तु तस्याः कृते दुःखभार इयान् व्यूढ इति ।
तदेतत्सत्यम् : सांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वादेव युक्तैव मुमुथूणां तजिहासा, किन्त्वात्यन्तिकसुखविशेषलिप्मूनामेव । इहापि विषयनिवृत्तिजं सुखमनुभवसिद्धमेव, | तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवाऽऽपद्यत इत्यर्थः । ये अपि विषमधुनी एकत्र स
म्पृक्ते त्यज्यते, ते अपि सुखविशेषलिप्सयैव । किन, यथा प्राणिनां संसारावस्थायां सुखमिष्ट, दुःखं चानिष्टम् , तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात् , तदा न प्रेक्षावतामत्र प्रवृत्तिः स्यात् , भवति चेयम् । ततः सिद्धो मोक्षः सुखसंवेदनस्वभावः; प्रेक्षावत्प्रवृत्तेरन्यथाऽनुपपत्तेः। ___ अथ यदि सुखसंवेदनैकस्वभावो मोक्षः स्यात् , तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत् । नहि
१ विवकेन पृथक्त्वेन दुःखस्य त्यागः ।
॥५३॥
Jain Education intemational
For Private & Personal Use Only
www.jainelibrary.org