________________
स्याद्०
॥४८॥
य॑म् ?। न चैवं करणस्य द्वैविध्यमप्रसिद्धम् । यदाहुलाक्षणिकाः" करणं द्विविधं ज्ञेयं, बाह्यमाभ्यन्तरं बुधैः । यथा लुनाति दात्रेण, मेरुं गच्छति चेतसा" ॥१॥ .
यदि हि किश्चित्करणमान्तरमेकान्तेन भिन्नमुपदयते, ततः स्याद् दृष्टान्तदान्तिकयोः साधर्म्यम् , न च तथाविधमस्ति । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि दीपादिवत् चक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् । तथा च सति लोकमतीतिविरोध इति ।
अपि च, साध्यविकलोऽपि वासिकिदृष्टान्तः ; तथाहि-नायं वर्धकिः-'काष्ठमिदमनया वास्या घट-18 | यिष्ये' इत्येवं वासिग्रहणपरिणामेनाऽपरिणतः सन् तामगृहीत्वा घटयति, किन्तु तथा परिणतस्तां गृहीत्वा; | तथा परिणामे च वासिरपि तस्य काष्ठस्य घटने व्याप्रियते, पुरुषोऽपि । इत्येवं लक्षणैकार्थसाधकत्वाद् वासि| वर्षक्योरभेदोऽप्युपपद्यते तत्कथमनयोर्भेद एव?, इत्युच्यते। एवमात्माऽपि-'विवक्षितमर्थमनेन ज्ञानेन ज्ञास्यामि' | इति ज्ञानग्रहणपरिणामवान् ज्ञानं गृहीत्वाऽर्थ व्यवस्यति, ततश्च ज्ञानाऽऽत्मनोरुभयोरपि संवित्तिलक्षणैककार्य| साधकत्वादभेद एव। एवं कर्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्य किमात्मनि व्यवस्थितं, आहोस्विद् || | विषये ?, इति वाच्यम् । आत्मनि चेत्-सिद्धं नः समीहितम् । विषये चेत्-- कथमात्मनोऽनुभवः प्रतीयते । | अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुभवः, तर्हि किं न पुरुषान्तरस्यापि ?; तद्भेदाऽविशेषात् ।
॥४८॥
Jain Educa
temational
For Private & Personal Use Only
www.
library.org ला