SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥४९॥ अथ ज्ञानाऽऽत्मनोरभेदपक्षे कथं कर्तृकरणभावः, इति चेत् । ननु यथा-- सर्प आत्मानमात्मना वेष्टयतीत्यत्र 18 अभेदे यथा कर्तृकरणभावः, तथाऽत्रापि । अथ परिकल्पितोऽयं कर्तृकरणभाव इति चेद्, वेष्टनावस्थायां पागव स्थाविलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्वम् ?; न हि परिकल्पनाशतैरपि शैलस्तम्भ आ त्मानमात्मना वेष्टयतीति वक्तुं शक्यम् । तस्मादभेदेऽपि कर्तृकरणभावः सिद्ध एव । किञ्च, चैतन्यमितिशब्दकस्य चिन्त्यतामन्वर्थः-चेतनस्य भावश्चैतन्यम् : चेतनश्चाऽऽत्मा-त्वयाऽपि कीर्त्यते; तस्य भावः स्वरूपं-चैतन्यम् । 8 यच्च यस्य स्वरूपं, न तत् ततो भिन्नं भवितुमर्हतिः यथा वृक्षाद् वृक्षस्वरूपम् । __अथास्ति चेतन आत्मा, परं चेतनासमवायसम्बन्धात् , न स्वतः; तथाप्रतीतेः, इति चेत् ; तदयुक्तम् । यतः-प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निधिमुपयोगाऽऽत्मक एवाऽऽत्मा प्रसिद्धयति न हि जातुचित् स्वयमचे तनोऽहं-चेतनायोगात् चेतनः, अचेतने वा मयि-चेतनायाः समवाय इति प्रतीतिरस्ति; ज्ञाताऽहमिति समाना-18 *धिकरणतया प्रतीतेः। भेदे तथाप्रतीतिरिति चेत् । न ; कश्चित् तादात्म्याऽभावे सामानाधिकरण्यप्रतीतेरद र्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तु-भेदे सत्युपचाराद् दृष्टा, न पुनस्ताविकी । उपचारस्य तु बीजं--पुरुपस्य यष्टिगतस्तब्धत्वादिगुणैरभेदः; उपचारस्य मुख्यार्थस्पर्शित्वात् । तथा चाऽऽत्मनि ज्ञाताऽहमितिप्रतीतिः | कथञ्चित् चेतनाऽऽत्मतां गमयति, तामन्तरेण ज्ञाताऽहमिति प्रतीतेरनुपपद्यमानत्वात् , घटादिवत् । न हि घटा- दिरचेतनाऽऽत्मको ज्ञाताऽहमिति प्रत्येति । चैतन्ययोगाऽभावाद्-असौ न तथा प्रत्येतीति चेत् । न; अचेतन ४९॥ Jain Education Intemnational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy