________________
स्याद्
॥४३॥
। अतो भिन्नमेवात्मनो ज्ञान यौक्तिकमिति ।
तथा न संविदित्यादिः मुक्तिः- मोक्षः न संविदानन्दमयी-न ज्ञानसुखस्वरूपा । संविद्- ज्ञानं, आनन्दः-सौख्यम् , ततो द्वन्द्वः, संविदानन्दौ प्रकृतौ यस्यां सा संविदानन्दमयी; एतादृशी न भवति ; बुद्धिसुखदुखेःच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानामात्मनो वैशेषिकगुणानामत्यन्तोच्छेदो मोक्ष इति वचनात् । चशब्दः पूर्वोक्ताभ्युपगमद्वयसमुच्चये । ज्ञानं हि क्षणिकत्वादनित्यं, सुखं च सप्रक्षयतया साति
या च न विशिष्यते. संसारावस्थातः: इति तदच्छेदे आत्मस्वरूपेणावस्थानं मोक्ष इति । प्रयोगश्चात्र-- नवानामात्मविशेषगुणानां सन्तानः-- अत्यन्तमुच्छिद्यते, सन्तानत्वात् , यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यते, यथा प्रदीपसन्तानः, तथा चायम् , तस्मादत्यन्तमुच्छिद्यत इति । तदुच्छेद एव महोदयः, न कृत्स्नकर्मक्षयलक्षण इति । “न हि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति ""अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" । इत्यादयोऽपि वेदान्तास्तादृशीमेव मुक्तिमादिशन्ति । अत्र हि प्रियाप्रिये-- सुखदुःखे, ते चाशरीरं- मुक्तं,न स्पृशतः ।
अपि च-"यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः। तावदात्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते॥१॥ धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः। मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ २॥ तदुच्छेदे च-तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥ ३॥
॥४३॥
Jain Educatiemational
1.
For Private & Personal Use Only
ww
e library.org