SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्या ॥४४॥ इच्छाद्वेषप्रयत्नादि भोगाऽऽयतनबन्धनम् । उच्छिन्नभोगाऽऽयतनो नाऽऽत्मा तैरपि युज्यते ॥ ४॥ तदेवं धिषणाऽऽदीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥५॥ ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैगुणैः ॥ ६ ॥ ऊर्मिषद्काऽतिगं रूपं तदस्याऽऽहुमनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥ ७ ॥ कामक्रोधलोभगर्वदम्भहर्षा-अमिषद्कमिति" । तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः, अत्वदीयैः-त्वदाज्ञावहिभूतैः, कणादमतानुगामिभिः; सुसूत्रमासू| त्रितम्-सम्यगागमः प्रपञ्चितः । अथवा सुसूत्रमिति क्रियाविशेषणम् । शोभनं सूत्रं वस्तुव्यवस्थाघटनाविज्ञानं | यत्रैवमामूत्रितं- तत्तच्छास्त्रार्थोपनिबन्धः कृतः, इति हृदयम् । “ सूत्रं तु सूचनाकारि ग्रन्थे तन्तुव्यवस्थयोः"। | इत्यनेकार्थवचनात् । अत्र च सुमूत्रमिति विपरीतलक्षणयोपहासगर्भ प्रशंसावचनम् । यथा-" उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम्" इत्यादि । उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकाराणाम् । तथाहि-अवि | शेषेण सद्बुद्धिवेद्यप्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः स्वीक्रियते, न सामान्यादित्रये, इति | महतीयं पश्यतोहरता । यतः परिभाव्यतां सत्ताशब्दार्थः-- अस्तीति सन् , सतो भावः सत्ता, अस्तित्वं तद्वस्तु- | स्वरूपं; तच्च निर्विशेषमशेषेष्वपि पदार्थेषु त्वयाऽप्युक्तम् ,तत्किमिदमर्द्धजरतीयं--यद् द्रव्यादित्रय एव सत्तायोगो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy