________________
स्याद्० व्याख्या-वैशेषिकाणां द्रव्यगुणकमसामान्यावशषसमवायाख्याः पद् पदार्थास्तत्वतयाऽभिप्रेताः । तत्र
पृथिव्यापस्तेजो वायुराकाशः कालो दिगात्मा मन इति नव द्रव्याणि । गुणाश्चतुर्विंशतिः, तद्यथा-' रूपरस॥३९॥
| गन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वाऽपरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च' इति सूत्रोक्ताः सप्तदश । चशब्दसमुच्चिताश्च सप्त-द्रवत्वं, गुरुत्वं, संस्कारः, स्नेहो, धर्माधर्मों, शब्दश्च । इत्येवं चतुर्विंशतिर्गुणाः। संस्कारस्य वेगभावनास्थितिस्थापकभेदाद् त्रैविध्येऽपि- संस्कारत्वजात्यपेक्षया एकत्वात्, शौयौंदा| योऽऽदीनां चात्रैवान्तर्भावाद् नाऽऽधिक्यम् । कर्माणि पञ्च, तद्यथा- उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमन- 18 मितिः गमनग्रहणाद्-- भ्रमणरेचनस्यन्दनाद्यविरोधः।
अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणाद्--अन्योऽन्यस्वरूपानुगमः प्रतीयते,तदनुवृत्तिप्रत्ययहेतुः सामा-1 न्यम् । तच्च द्विविध-परमपरं च। तत्र परं--सत्ता,भावो,महासामान्यमिति चोच्यते द्रव्यत्वाधवान्तरसामान्या| ऽपेक्षया महाविषयत्वात् । अपरसामान्यं च-द्रव्यत्वादि । एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते; तथाहि-- द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम् ; गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः । ततः कर्मधारये सामान्यवि
शेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं, तदपेक्षया घटत्वादिकम् । एवं चतुर्विंशतो गुणेषु वृत्तेगु | णत्वं सामान्यम् ; द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादि-18॥३९॥ 18 कम् । एवं पञ्चसु कर्मसु वर्तनात् कर्मत्वं सामान्यम् ; द्रव्यगुणेभ्यो व्यावृत्तत्वाद् विशेषः । एवं कर्मत्वापेक्षया |
Jain Education intemnational
For Private & Personal Use Only
www.jainerbrary.org