________________
स्याद्
॥३३||
| भावोऽतत्स्वभावो वा। प्रथमविधायां- जगन्निर्माणात् कदाचिदपि नोपरमेत; तदुपरम तत्स्वभावत्वहानिः । एवं
च सर्गक्रियाया अपर्यवसानाद्-एकस्यापि कार्यस्य न सृष्टिः । घटो हि स्वारम्भक्षणादारभ्य परिसमाप्तेरुपान्त्यक्षणं यावद् निश्चयनयाभिप्रायेण न घटव्यपदेशमासादयतिः जलाऽऽहरणाद्यर्थक्रियायामसाधकतमत्वात् ।
अतत्स्वभावपक्षे तु-न जातु जगन्ति सृजेत तत्स्वभावाऽयोगाद् ,गगनवत् । अपि च तस्यैकान्तनित्यस्वरूपत्वे सृष्टिवत संहारोपिन घटते । नानारूपकायकरणेऽनित्यत्वाऽऽपत्तेः। स हि येनेव स्वभावेन जगन्ति सृजेत | तेनैव तानि संहरेत् , स्वभावान्तरेण वा। तेनैव चेत् ; सृष्टिसंहारयोर्योगपद्यप्रसङ्गः, स्वभावाभेदात् ; एकस्वभा-18 वात् कारणादनेकस्वभावकार्योत्पत्तिविरोधात् । स्वभावाऽन्तरेण चेद् नित्यत्वहानिः-स्वभावभेद एव हि लक्षणमनित्यतायाः। यथा पार्थिवशरीरस्याऽऽहारपरमाणुसहकृतस्य प्रत्यहमपूर्वाऽपूर्वोत्पादेन स्वभावभेदादनित्यत्वम् । | इष्टश्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः--रजोगुणाऽऽमकतया सृष्टौ, तमोगुणाऽऽ मकतया संहरणे, साविकतया च स्थिती, तस्य व्यापारस्वीकारात् । एवं चावस्थाभेदः, तद्भेदे चावस्थावतोऽपि भेदाद् नित्यत्वक्षतिः।।
अथास्तु नित्यः, तथापि कथं सततमेव सृष्टौ न चेष्टते ?। इच्छावशात् चेन्ः ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनाऽऽम्मलाभाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्भः । तथा शम्भोरगणाधिकरणत्वे, कार्यभेदाऽनुमेयानां तदिच्छानामपि विषमरूपत्वाद् नित्यत्वहानिः केन वार्यते ?, इति ।
१॥३३॥ ५ बुद्धीच्छाप्रयत्नसंख्यापरिमाणपृथक्त्वसंयोगविभागाख्याऽष्टगुणाधिकरणत्वे ।
Jain Educ
n temational
For Private & Personal Use Only
wwwliOibrary.org