________________
स्याद् ०
॥३१॥
Jain Edu
Sभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः । अन्यकृतचेत्, सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा ? । सर्वज्ञत्वे - तस्य द्वैताऽऽपत्या प्रागुक्ततदेकत्वाभ्युपगमबाधः; तत्साधकप्रमाणचचयामनवस्थाssपातश्च । असर्वज्ञचेत्- कस्तस्य वचसि विश्वासः ? ।
अपरं च भवदभीष्ट आगमः प्रत्युत तत्प्रणेतुरसर्वज्ञत्वमेव साधयति पूर्वाऽपरविरुद्धाऽर्थवचनोपेतत्वाद् | तथाहि - “ न हिंस्यात् सर्वभूतानि " इति प्रथममुक्त्वा, पश्चात् तत्रैव पठितम्
" षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनाद् न्यूनानि पशुभिस्त्रिभिः " । तथा " अग्नीषोमीयं पशुमालभेत " " सप्तदश प्राजापत्यान् पशूनालभेत " इत्यादिवचनानि कथमित्र न पूर्वापरविरोधमनुरुध्यन्ते ? । तथा " नानृतं ब्रूयात् " इत्यादिनाऽनृतभाषणं प्रथमं निषिध्य, पश्चाद् “ ब्राह्मणार्थेऽनृतं ब्रूयात् " इत्यादि । तथा
" न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चाऽनृतान्याहुरपातकानि " ॥ १ ॥
44
तथा "परद्रव्याणि लोष्ठवत्" इत्यादिना अदत्ताऽऽदानमनेकधा निरस्य, पश्चादुक्तम्- “ यद्यपि ब्राह्मणो हठेन परकीयमादत्ते, छलेन वा, तथापि तस्य नाऽदत्ताऽऽदानम् ; यतः सर्वमिदं ब्राह्मणेभ्यो दत्तम् ; ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुञ्जते; तस्मादपहरन् ब्राह्मणः स्वमादत्ते, स्वमेव ब्राह्मणो भुङ्क्ते, स्वं वस्ते, स्वंद -
International
For Private & Personal Use Only
www
| ॥३१॥
iolibrary.org