________________
स्याद्०
॥२५॥
हा इत्यर्थः एव विडम्बना:- विचारचातुरीवाह्यत्वेन तिरस्काररूपत्वाद् विगोपकप्रकाराः स्युः - भवेयुः; तेषां प्रामाणिकापसदानां; येषां हे स्वामिन्! त्वं नानुशासकः-न शिक्षादाता |
तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छन्द प्रयोगमस्यागर्भमाविर्भावयाञ्चकार स्तुतिकारः; तथा चैकैमेव निन्दनीयं प्रति वक्तारो वेदन्ति स मूर्खः, स पापी - यान् स दरिद्र इत्यादि । त्वमित्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण परमेशितुः परमकारुणिकतयाऽनपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते ।
अतोत्रायमाशयः - यद्यपि भगवानविशेषेण सकलजगज्जन्तुजातहिताऽऽवहां सर्वेभ्य एव देशनावाचमाचष्टे, तथापि सैव केषाञ्चिद् निचितनिकाचितपापकर्मकलुषिताऽऽत्मनां रुचिरूपतया न परिणमते; अपुनर्वन्धकाऽऽदिव्यतिरिक्तत्वेनायोग्यत्वात् । तथा च कादम्ब वाणोऽपि वभाण - " अपगतमले हि मनास स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगुणाः; गुरुवचनममलमपि सलिलमित्र महदुपजनयति श्रवणस्थितं शूलमभव्यस्य " इति । अतो वस्तुट्टच्या न तेषां भगवाननुशासक इति ।
न चैतावता जगद्गुरोरसामर्थ्य सम्भावना । न हि कालदट्टमनुज्जीवयन् समुज्जीवितेतरदष्टको विषभि१ 'चैवमेव' इत्यपि पाठः । २ ' भवन्ति ' इति च पाठः । ३ 'विभागमितरशास्तृणामसाधारणम्' एवमपि पाठो दृश्यते । ४ पापं न तीव्रभावात् करोतीत्यादिलक्षणोऽपुनबैन्धकः, अस्य च पुद्गलपरावर्तमध्य एव मुक्तिः ।
Jain Education International
For Private & Personal Use Only
||२५||
www.jainelibrary.org