________________
स्याद्०
तथा स सर्वग-इति । सर्वत्र गच्छतीति सर्वगः-सर्वव्यापी । तस्य हि प्रतिनियतदेशवर्तित्वेऽनियत-18 18 देशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणाऽनुपपत्तिः, कुम्भाकारादिषु तथा दर्शनात् । अथवा ॥२४॥
* सर्व गच्छति--जानातीति सर्वगः-सर्वज्ञः; ' सर्वे गत्या ज्ञानार्थाः' इति वचनात् । सर्वज्ञत्वाऽभावे हि | यथोचितोपादानकारणाद्यनभिज्ञत्वाद्-अनुरूपकार्योत्पत्तिर्न स्यात् ।
तथा स स्ववशः-स्वतन्त्रः; सकलपाणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम्
“ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः" । १ । | इति ।
पारतन्त्र्ये तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघाताद्-अनीश्वरत्वापत्तिः।
तथा स नित्य इति-अप्रच्युतानुत्पन्नस्थिरैकरूपः । तस्य ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः; | 22 अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते । यश्चापरस्तत्कर्ता कल्प्यते, स नित्यो
नित्यो वा स्यात् । नित्यश्चेद्-अधिकृतेश्वरेण किमपराद्धम् । अनित्यश्चेत्-तस्याप्युत्पादकान्तरेण भाव्यम् । | तस्यापि नित्यानित्यत्वकल्पनायाम्--अनवस्थादौस्थ्यमिति ।
तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपगमुपदय--उत्तरार्धेन तस्य दुष्टत्व- 8 माचष्टे-इमाः-एताः, अनन्तरोक्ताः; कुहेवाकविडम्बनाः-कुत्सिता हेवाकाः-आग्रहविशेषाः, कुहवाकाः कदा
॥२४॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org