SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ - - - स्याद् मेण वा ?; अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र न तावत् क्रमेण स हि कालान्तरमा 18| विनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् ; समर्थस्य कालक्षेपाऽयोगात् । कालक्षेपिणो वाऽसामर्थ॥१९॥ 18| प्राप्तेः । समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थं करोतीति चेत्, न तर्हि तस्य सामर्थ्यम : अपरसहकारिसापेक्षवृत्तित्वात् ; 'सापेक्षमसमर्थम्' इति न्यायात् । न तेन सहकारिणोऽपेक्ष्यन्तेः अपि तु कार्यमेव-सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेतः तत18 किं स भावोऽसमर्थः समर्थो वा ? । समर्थश्चेत् , किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते ? न पुनटिति | घटयति । ननु समर्थमपि बीजम्-इलाजलानिलादिसहकारिसहितमेवाङ्करं करोति, नान्यथा। तत किं तस्य सहकारिभिः किश्चिदुपक्रियेत, न वा यदि नोपक्रियेत, तदा सहकारिसन्निधानात पागिव,किंना क्रियायामुदास्ते ? । उपक्रियेत चेत् सः, तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम् ? । अभेटे || स एव क्रियते । इति लाभमिच्छतो मूलक्षतिरायाता, कलकत्वेन तस्यानित्यत्वाऽऽपत्तेः। भेदे तु स कथं तस्योपकारः ?, किं न सह्यविन्ध्याटेरपि । तत्संबन्धात् तस्यायमिति चेत : उपकार्योपकारयोः कः सम्बन्धः । न तावत् संयोगः; द्रव्ययोरेव तस्य भावात् ; अत्र तु उपकार्य द्रव्यम्, उपकारश्च कि-18 येति न संयोगः । नापि समवायः; तस्यैकत्वात्-व्यापकत्वाच्च-प्रत्यासत्तिविप्रकषाभावेन सर्वत्र तल्यबाट ४॥२९॥ न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः। नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपकारोवार -- ---- ००००००००००००००००००००००००००००००००००००० - - । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy