________________
स्याद् ऽऽन्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेवः इत्येवकारोवापि सम्बध्यते; इत्थं हि दुनयवादा॥१८॥
|ऽऽयत्तिः । अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वाऽऽदिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना
दुर्नया इति तल्लक्षणात् । इत्यनेनोल्लेखेन त्वदाज्ञाद्विषता--भवत्प्रणीतशासनविरोधिनाः प्रलापा:--प्रलपितानि, असम्बद्धवाक्यानीति यावत् ।
अत्र च प्रथममाऽऽदीपमिति परप्रसिद्ध्याऽनित्यपक्षोल्लेखेऽपि, यदुत्तरत्र यथासंख्यपरिहारेण पूर्वतरं 8 नित्यमेवैकमित्युक्तम् , तदेवं ज्ञापयति-- यदनित्यं, तदपि नित्यमेव कथञ्चित् , यच्च नित्यं, तदप्यनित्यमेव
कथञ्चित् : प्रक्रान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्यानित्यत्वाभ्युपगमात् । तथा च प्रशस्तकार:-"सा | तु द्विविधा, नित्यानित्या चः परमाणुलक्षणा नित्याः कार्यलक्षणा त्वनित्या" इति ।
न चात्र परमाणु-कार्यद्रव्यलक्षणविषयद्वयभेदाद् नैकाधिकरणं नित्यानित्यत्वमिति वाच्यम् : पृथिवीत्वस्योभयत्राप्यव्यभिचारात; एवमबादिष्वपीति । आकाशेऽपि संयोगविभागाङ्गीकारात तैरनित्यत्वं | युक्त्या प्रतिपन्नमेव । तथा च स एवाह-"शब्दकारणत्ववचनात् संयोगविभागो" इति नित्यानित्यपक्षयोः संवलितत्वम् : एतच्च लेशतो भावितमेवेति ।
प्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयम्-- वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम् ; तच्चैकान्त । नित्यानित्यपक्षयोर्न घटतेः अपच्युताऽनुत्पन्नस्थिरैकरूपो हि नित्यः; स च क्रमेणार्थक्रियां कुर्वीत, अक्र
॥१८॥
Jain Educho international
For Private & Personal Use Only
www.janelibrary.org