________________
स्याद् मपि हि यदा घटाऽपगमे, पटेनाऽऽक्रान्त, तदा पटाकाशमिति व्यवहारः । न चायमौपचारिकत्वादप्रमाणमेव
1. उपचारस्यापि किश्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं ॥१७॥
तत् तदाधेयघटपटादिसम्बन्धिनियतपरिमाणवशात् कल्पितभेदं सत् प्रतिनियतदेशव्यापितया व्यवहियमाणं घटाकाशपटाकाशाऽऽदितत्तद्वयपदेशनिवन्धनं भवति । तत्तद्घटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योनोऽवस्थान्तराऽऽपत्तिः, ततश्चावस्थाभेदेऽवस्थावतोऽपि भेदः, तासां ततोऽविष्वग्भावात् । इति सिद्धं नित्यानित्यत्वं व्योम्नः।
स्वायंभुवा अपि हि नित्यानित्यमेव वस्तु प्रपन्नाः । तथा चाहुस्ते--"त्रिविधः खल्वयं धर्मिणः परिणामो धर्मलक्षणाऽवस्थारूपः । सुवर्ण धर्मि, तस्य धर्मपरिणामो वर्धमानरुचकादिः, धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः-यदा खल्वयं हेमकारो वर्धमानकं भक्त्वा रुचकमारचयति तदा वर्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते, रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतालक्षणमापद्यते; वर्तमानताऽऽपन्न एव तु रुचको नवपुराणभावमापद्यमानोऽवस्थापरिणामवान् भवति; सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्वाभिन्नाश्च । तथा च ते धर्म्यभेदात् तन्नित्यत्वेन नित्याः; भेदाचोत्पत्तिविनाशविषयत्वमः इत्युभयमुपपन्नामिति ।
अथोत्तरार्धं विवियते-एवं चोत्पादव्ययध्रौव्याऽऽत्मकत्वे सर्वभावानां सिद्धेऽपि तद्वस्तु एकमाकाशा
॥१७॥
Jain Educlo International
For Private & Personal Use Only
library.org