SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्याद् | गतो 'विस्रसातो वा एकस्मान्नभःप्रदेशात् प्रदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकस्मिन् प्रदेशे विभागः उत्तरस्मिश्च प्रदेश संयोगः । संयोगविभागौ च परस्परं विरुद्धौ धर्मों, तद्भेदे चावश्यं धर्मि॥१६॥ णो भेदः । तथा चाहु:-"अयमेव हि भेदो,भेदहेतुर्वा यद्विरुद्धधर्माध्यासः, कारणभेदश्चेति"। ततश्च तदाकाशं | पूर्वसंयोगविनाशलक्षणपरिणामाऽऽपत्त्या विनष्टम् , उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच्चोत्पन्नम् । उभय18 त्राऽऽकाशद्रव्यस्यानुगतत्वाचोत्पादव्यययोरेकाधिकरणत्वम् । तथा च यद् “ अप्रच्युताऽनुत्पन्नस्थिरैकरूपं नित्यम् " इति नित्यलक्षणमाचक्षते, तदपास्तम् ; एवं| विधस्य कस्यचिद्वस्तुनोऽभावात् । “ तद्भावाऽव्ययं नित्यम्" इति तु सत्यं नित्यलक्षणम् ; उत्पादविनाशयोः सद्भावेऽपि तद्भावाद्--अन्वयिरूपाद् यन्न व्येति तन्नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते, तदोत्पादव्यययोनिराधारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्वहानिः; ___" द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः। क्व कदा केन किंरूपा दृष्टा मानेन केन वा?" ॥१॥ वचनात् । न चाकाशं न द्रव्यम् । लौकिकानामपि घटाकाशं पटाकाशमिति व्यवहारप्रसिद्धराकाशस्य नित्यानित्यत्वम् । घटाकाश ॥१६॥ १ स्वभावतः। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy