________________
स्याद्० रेणाऽऽत्मतत्त्वं स्वरूपं यस्य तत्तथा, तस्मात् । यतः--पदार्थे चविष्वग्भावेन सामान्यविशेषौ वर्तेते; तैश्च तौ तेभ्यः
परत्वेन कल्पितौः परत्वं चान्यत्वंः तच्चैकान्तभेदाविनाभावि। ॥१३॥
किञ्च पदार्थेभ्यः सामान्यविशेषयोरेकान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयमनुवृत्तिव्यावृत्तिरूपं प्रत्ययद्वयं नोपपद्येत । एकान्ताभेदे चान्यतरस्यासत्त्वप्रसङ्गः, सामान्यविशेषव्यवहाराऽभावश्च स्यात् । सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणेन प्रतीतेः । परस्परनिरपेक्षपक्षस्तु पुरस्तान्निर्लोठयिष्यते । अत एव
तेषां वादिनां स्खलनक्रिययोपहसनीयत्वमभिव्यज्यते । यो ह्यन्यथास्थितं वस्तुस्वरूपमन्यथैव प्रतिपद्यमानः is परेभ्यश्च तथैव प्रज्ञापयन् स्वयं नष्टः परान्नाशयति, न खलु तस्मादन्य उपहासपात्रम् । इति वृत्तार्थः ॥ ४ ॥
अथ तदभिमतावेकान्तनित्यानित्यपक्षौ दूषयन्नाह--
आदीपमाऽऽव्योम समस्वभावं स्याहादमुद्राऽनतिभेदि वस्तु।
तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥५॥ व्याख्या आदीपं-दीपादारभ्य, आव्योम-व्योम मर्यादीकृत्य, सर्व वस्तु-पदार्थस्वरूपं, समस्वभावं समः । तुल्यः, स्वभावः-- स्वरूपं यस्य तत्तथा । किश्च वस्तुनः स्वरूपं द्रव्यपर्यायाऽऽत्मकत्वमिति ब्रूमः । तथा च
१ अभिन्नभावेनेत्यर्थः।
०००००००००००००००००००००००००००००००००००००००००
॥१३॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org