________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
स्याद् वाचकमुख्यः- “ उत्पादव्ययध्रौव्ययुक्तं सत्" इति । समस्वभावत्वं कुतः?, इति विशेषणद्वारेण हेतुमाह
स्याद्वादमुद्राऽनतिभेदि--स्यादित्यव्ययमनेकान्तद्योतकम् , ततः स्याद्वादः अनेकान्तवादः, नित्यानित्याद्यनेकध॥१४॥
मशवलैकवस्त्वभ्युपगम इति यावत् । तस्य मुद्रा-मर्यादा, तां, नातिभिनत्ति-नातिक्रामतीति स्याद्वादमुद्राऽनति- 81 9 भेदि । यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्तितुमीशते, 2 तदतिक्रमे तासां सर्वार्थहानिभावात् । एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्र तदीयमुद्रां सर्वेऽपि पदा
नातिकामन्ति ; तदुल्लङ्घने तेषां स्वरूपव्यवस्थाहानिप्रसक्तः ।
सर्ववस्तूनां समस्वभावत्वकथनं च-पराभीष्टस्यैकं वस्तु व्योमादि-नित्यमेव, अन्यच्च प्रदीपादि-अनित्यमेव है| इति वादस्य प्रतिक्षेपवीजम् । सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः, पर्यायार्थिकनयादेशात् पुनरनित्याः।
तत्रैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यानित्यत्वव्यवस्थापने दिङ्मात्रमुच्यते-- ___ तथाहि-प्रदीपपर्यायापन्नास्तैजसाः परमाणवः स्वरसतस्तैलक्षयाद्, वाताभिघाताद् वा ज्योतिष्पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमासादयन्तोऽपि नैकान्तेनानित्याः; पुद्गलद्रव्यरूपतयाऽवस्थितत्वात् तेषाम् ।। . न तावतैवाऽनित्यत्वं-यावता पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्य चोत्पादः । न खलु मृद्र्व्यं स्थासक
कोश-कुशूल-शिवक-घटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टम् । तेषु मृट्ठव्यानुगमस्याऽऽवालगोपालं ॥१४॥ प्रतीतत्वात् । न च तमसः पौद्गलिकत्वमसिद्धम् ; चाक्षुषत्वान्यथाऽनुपपत्तेः ; प्रदीपालोकवत् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org