________________
स्या
॥२०१॥
धातूत्थानाद्, अर्थोऽङ्करवत् । भौममम्भोऽपि सात्मकम् , क्षतभूसजातीयस्य स्वभावस्य सम्भवात् , शालूरवत् । आन्तरिक्षमपि सात्मकम् , अभ्रादिविकारे स्वतः सम्भूय पातात् , मत्स्यादिवत् । तेजोऽपि सात्मकम् , आहारोपादानेन वृद्ध्यादिविकारोपलम्भात् , पुरुषाङ्गवन् । वायुरपि सात्मकः, अपरप्रेरितत्वे तिर्यग्गतिमत्वाद्, गोवत् । वनस्पतिरपि सात्मकः, छेदादिभिग्लान्यादिदर्शनात , पुरुषागवत , केषाश्चित् स्वापा-ऽङ्गनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां सात्मकत्वसिद्धिः, आप्तवचनाच।। | त्रसेषु च कृमि-पिपीलिका-भ्रमर-मनुष्यादिषु न केषाश्चित् सात्मकत्वे विगानमिति । यथा च भगवदुपक्रमे | जीवाऽनन्त्ये न दोषस्तथा दिग्मानं भाव्यते- भगवन्मते हि षण्णां जीवनिकायानामेतद् अल्प-बहुत्वम्| सर्वस्तोकास्त्रसकायिकाः, तेभ्योऽसंख्यातगुणाः तेजस्कायिकाः, तेभ्यो विशेषाधिकाः पृथ्वीकायिकाः, | तेभ्यो विशेषाधिका अकायिकाः, तेभ्योऽपि विशेषाधिका वायुकायिकाः, तेभ्योऽनन्तगुणा वनस्पतिकायिकाः, ते च व्यावहारिका अव्यावहारिकाश्च"गोला य असंखिज्जा असंखाणगोअ गोलओ भणिओ । इविक्कम्मिणिगो अणन्तजीवा मुअव्वा॥१॥ सिझंति जत्तिया खलु इह संववहारजीवरासिओ। एंति अणाइवणस्सइरासिओ तत्तिा तम्मि ॥२॥" १ अर्शो रोगविशेषः, तस्योच्छेदेऽपि पुनः प्रादुर्भूतत्वात् । २ मण्डूकवत् । ३ वनस्पतीनामेव । ४ सर्वे तेजस्कायिकादयः । ५ गोलाच असंख्येयाः असंख्यनिगोदो गोलको भणितः । एकैकसिन् निगोदे अनन्तजीवा ज्ञातव्याः ॥१॥
२०१॥ सिध्यन्ति यावन्तः खलु इह संव्यवहारजीवराशेः । आयान्ति अनादिवनस्पतिराशेस्तावन्तस्तस्मिन् ॥२॥
००००००००००००००००००००००००००००००००००००००००
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org