________________
स्याद्०
॥११॥
इतिवृत्तार्थः ॥ ३ ॥
अथ यथावन्नयवर्त्म- विचारमेव प्रपञ्चयितुं पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दूषयन्नाह-स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः ।
परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ व्याख्या- अभवन् भवन्ति, भविष्यन्ति चेति भावाः- पदार्थाः, आत्मपुद्गलादयस्ते; स्वत इति- 'सर्व हि वाक्यं सावधारणमामनन्ति' इति स्वत एव - आत्मीयस्वरूपादेव, अनुवृत्तिव्यतिवृत्तिभाज:- एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः; व्यतिवृत्तिः व्यावृत्तिः, सजातीयविजातीयेभ्यः सर्वथा व्यवच्छेदः ते उभे अपि संवलिते भजन्ते -- आश्रयन्तीति अनुवृत्तिव्यतिवृत्तिभाजः, सामान्यविशेषोभयात्मका इत्यर्थः ।
अस्यैवार्थस्य व्यतिरेकमाह--न भावान्तरनेयरूपा इति--नेति निषेधे । भावान्तराभ्यां पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां भावव्यतिरिक्तसामान्यविशेषाभ्यां नेयं--प्रतीतिविषयं प्रापणीयं, रूपं यथासंख्यमनुवृत्तिव्यंतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः । स्वभाव एव ह्ययं सर्वभावानां यदनुवृत्ति१' निषेधवचनम् ' इत्यपि पाठः । २ व्यावृत्तिलक्षणम्' इति च पाठः ।
Jain Educatiomational
For Private & Personal Use Only
ww
| ॥११॥
oelibrary.org