SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥११॥ इतिवृत्तार्थः ॥ ३ ॥ अथ यथावन्नयवर्त्म- विचारमेव प्रपञ्चयितुं पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दूषयन्नाह-स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ व्याख्या- अभवन् भवन्ति, भविष्यन्ति चेति भावाः- पदार्थाः, आत्मपुद्गलादयस्ते; स्वत इति- 'सर्व हि वाक्यं सावधारणमामनन्ति' इति स्वत एव - आत्मीयस्वरूपादेव, अनुवृत्तिव्यतिवृत्तिभाज:- एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः; व्यतिवृत्तिः व्यावृत्तिः, सजातीयविजातीयेभ्यः सर्वथा व्यवच्छेदः ते उभे अपि संवलिते भजन्ते -- आश्रयन्तीति अनुवृत्तिव्यतिवृत्तिभाजः, सामान्यविशेषोभयात्मका इत्यर्थः । अस्यैवार्थस्य व्यतिरेकमाह--न भावान्तरनेयरूपा इति--नेति निषेधे । भावान्तराभ्यां पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां भावव्यतिरिक्तसामान्यविशेषाभ्यां नेयं--प्रतीतिविषयं प्रापणीयं, रूपं यथासंख्यमनुवृत्तिव्यंतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः । स्वभाव एव ह्ययं सर्वभावानां यदनुवृत्ति१' निषेधवचनम् ' इत्यपि पाठः । २ व्यावृत्तिलक्षणम्' इति च पाठः । Jain Educatiomational For Private & Personal Use Only ww | ॥११॥ oelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy