________________
स्याद् एव स्थानान्तरे पठितम्
12 "वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादद् यस्तयोस्तुल्यं भवेत् फलम् ॥१॥ ॥१६७॥
एकरात्रोषितस्याऽपि या गतिब्रह्मचारिणः । न सा क्रतुसहस्रेण प्राप्तुं शक्या युधिष्ठिर !" ॥२॥ ___ मद्यपाने तु कृतं सूत्रानुवादैः, तस्य सर्वविगर्हितत्वात् । तानेवंप्रकारानर्थान् कथमिव बुधाभासास्तीथिका वेदितुमर्हन्तीति कृतमतिप्रसङ्गेन । | अथ केऽमी सप्तभङ्गाः?, कश्चायमादेशभेद इति? । उच्यते- एकत्र जीवादी वस्तुनि, एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षादिवाधापरिहारेण, पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गीति गीयते । तद्यथा- १ स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । २ स्यान्नास्त्येव सर्वमिति निषेधकल्पनया 8 | द्वितीयः । ३ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधि-निषेधकल्पनया तृतीयः । ४ स्यादवक्तव्यमेवेति युग| पद्विधि-निषेधकल्पनया चतुर्थः । ५ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधि-निषेधकल्पनया च पञ्चमः । ६ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधि-निषेधकल्पनया च षष्ठः । ७ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि-निषेधकल्पनया,युगपद्विधि-निषेधकल्पनया च सप्तमः ।
१६७॥ २ तत्र- स्यात्कथंचित् वद्रव्यक्षेत्रकालभावरूपेणाऽस्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण,
Jain Educr
e mational
For Private & Personal Use Only
www.o
rary.org